केनार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनारः, पुं, (के मूर्द्ध्नि नारः । अलुक्समासः ।) कुम्भिनरकः । इति हेमचन्द्रः । शिरः । कपोलः । सन्धिः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनार¦ पु॰ के मूर्द्ध्नि नारः नृ--वञ् अलुक्स॰।

१ कम्भिनाम-नरके हेम॰।

२ शिरसि

३ कपोले

४ सन्धौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनार¦ m. (-रः)
1. The head.
2. The temples, the upper part of the cheek.
3. A joint.
4. A division of hell, a hell like a potter's kiln. E. क the head, &c. नृ to guide, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनारः [kēnārḥ], 1 The head.

The skull.

A cheek.

A joint.

The temples.

A kind of hell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनार m. the head L.

केनार m. " a skull " or " the temples , upper part of the cheek "( कपाल, or कपोल) L.

केनार m. a joint L.

केनार m. a division of hell , hell compared to a potter's kiln L.

"https://sa.wiktionary.org/w/index.php?title=केनार&oldid=497252" इत्यस्माद् प्रतिप्राप्तम्