केनिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनिप¦ पु॰ के सुखे निपतति नि + पत--ड अलुक्स॰। मेधा-विनि निवण्टुः
“यथा केनिपानामिनो वृधे” ऋ॰

१० ,

४४ ,

४ ,
“केनिपाना मेधाविनाम्” भा॰। निघण्टौ अकेनिपइति वा पाठः। तत्रार्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनिप [kēnipa], a. Ved. Wise, learned (मेधाविन्); यथा केनिपा- नामिनो वृधे Rv.1.44.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केनिप m. a sage RV. x , 44 , 4 (See. आके-निप.)

"https://sa.wiktionary.org/w/index.php?title=केनिप&oldid=497253" इत्यस्माद् प्रतिप्राप्तम्