केन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्रम्, क्ली, लग्नम् । लग्नात् चतुर्थसप्तमदशम- स्थानानि । तत्पर्य्यायः । कण्टकम् २ । यथा, -- “लग्नाम्बुद्व्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम् । चतुष्टयञ्चात्र खेटो बली लग्ने विशेषतः” ॥ इति नीलकण्ठकृतवर्षतन्त्राख्यजातकम् ॥ स्पष्ट- ग्रहानयनार्थं शीघ्रमन्दसंज्ञकाङ्कद्वयम् । यथा, -- “मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रं चलोच्चं ग्रहाणां भवेच्छीघ्रकेन्द्रम्” ॥ इति भास्करीयसिद्धान्तशिरोमणौ स्पष्टाधिकारः ॥ ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्रात् विशोध्य च शिष्टं केन्द्रम् । इति सूर्य्यसिद्धान्तः ॥ गोलस्य मध्यस्थानम् । यथा, -- “वृत्तस्य मध्यं किल केन्द्रमुक्तम् केन्द्रं ग्रहोच्चान्तरसुच्यतेऽतः । यवोऽन्तरे तावति तुङ्गदेशा- न्नीचोच्चवृत्तस्य सदैव केन्द्रम्” ॥ इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (यात्रा- योगविषेषः । यथा, शब्दार्थचिन्तामणिधृतवचने । “आपोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते । योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदा” ॥ प्रान्तसीमा । यथा, योगशास्त्रे । “पृथिव्या उभयोः केन्द्रयोः स्थितौ द्वावेव योगिनौ । एकत्र सान्निध्यस्थितिवत् सन्निकर्षस्थिताविव वा अन्योन्यमालपति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र¦ न॰
“वृत्तस्य मध्यं किल केन्द्रमुक्तम्। केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्” शि॰ सि॰ गोलाध्यायोक्ते

१ वृत्तक्षेत्रस्यमध्यस्थाने

२ ग्रहाणामुच्चस्थानान्तरे च। तदानयनप्र-कारः तस्य समविषमादिसंज्ञाभेदौ च सू॰ सि॰ रङ्गना-थाम्यां दर्शितौ यथा
“ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च। शेषंकेन्द्रपदं तस्माद्भुजज्या कोटिरेव च” मू॰।
“ग्रहं राश्या-दिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकं मन्दोच्चभागात्संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादि शीघ्रोच्चात्,चः समुच्चये ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्ब-न्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम्। शीघ्रो-च्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात् के-न्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम्। ततःषड्राश्य-न्तर्गतं चेत् त्र्युनं केन्द्रं द्वितीयं समं पदम्। ततो नव-राश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततोनवोनं चतुर्थं पदं सममित्यर्थः। तस्मात् पदाद्भुजस्य ज्याकोटिः कोटेर्ज्या। चः समुच्चये। एवकारात्तदाकारद्वयंसाध्यमित्यर्थः। अत्रोपपत्तिः। उच्चस्थानाभिमुखमुच्च-दैवतैर्ग्रहाणामाकर्षणोक्तेरुच्चाद्ग्रहः कियदन्तरेणेतिज्ञानार्थसुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात् तदाख्यम्। तत्र भगवता स्पेच्छया ग्रहादुच्चं यदन्तरेण तत् केन्द्रंकृतम्। उभयथा भुजकोट्योस्तुल्यत्वात्। द्वादशरा-श्यङ्किते वृत्ते उच्चस्थानाच्चतुर्विभागात्मक एकैको भागो{??}शित्रयात्मकः पदसंज्ञः। अथोच्चस्थानाद्ग्रहः कस्मिन्[Page2240-b+ 38] पदेऽस्तीति शून्यत्रिषण्णवोनं केन्द्रं कृतं, ज्यानां पदान्त-र्गतत्वात्। ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम्। तच्च ग्रहाणां राश्यंशकलाविकलादिस्थितिज्ञानार्थंस्पष्ट-ताकरणसाधनं तत्रैव प्रसिद्धम्” रङ्ग॰। एतत्साम्यात् लग्नावधिकद्वादशराशिषु त्रिराश्यन्तरस्था-नरूपे लग्नचतुर्थसप्तमदशमस्थानरूपे

२ स्थानचतुष्के।
“लग्नाम्बुद्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम्। चतुष्ट-यञ्चात्र खेटो बली लग्ने विशेषतः” ज्यो॰ त॰। केन्द्र-गतग्रहबलञ्च बलशब्दे वक्ष्यते। केन्द्रगतग्रहवशादायुस्तुकेन्द्रायुरित्यभिधीयते तच्चाकरे दृश्यम्।
“आप्नोक्लिमगतेचन्द्रे केन्द्रस्थे सुरपूजिते। योगः केन्द्र इति ख्यातोयातुरिष्टार्थसिद्धिदः” ज्योतिषोक्ते

३ यात्राशुभयोगभेदे पु॰। केन्द्रं स्थानत्वेनास्त्यस्य इनि। केन्द्रिन् तत्स्थे ग्रहे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र¦ n. (-न्द्रं)
1. The centre of a circle.
2. The argument of an equation.
3. The distance of a planet from the first point of its orbit in the fourth, seventh, or tenth degree. (In astronomy.) It is variously applied in combination, as पतनकेन्द्रं argument of the latitude; द्वितीयकेन्द्रं the distance of the higher apsis from a planet in any point of its orbit; शीघ्रकेन्द्रं commutation, the distance of the sun from a superior planet or of an inferior planet from the sun; मन्दकेन्द्रं argument of anomaly.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्रम् [kēndram], 1 The centre of a circle.

The argument of a circle.

The argument of an equation.

Distance of a planet from the first point of its orbit in the 4th, 7th or 1th degree.

The first, fourth, seventh and tenth lunar mansion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र n. (borrowed fr. Gk. ?) , the centre of a circle

केन्द्र n. the equation of the centre

केन्द्र n. the argument of a circle

केन्द्र n. the argument of an equation W.

केन्द्र n. the distance of a planet from the first point of its orbit in the fourth , seventh , or tenth degree Su1ryas. etc.

केन्द्र n. the first , fourth , seventh , and tenth lunar mansion VarBr2S. VarBr2. (See. द्वितीय-क्, पतन-क्, मन्द-क्, शीघ्र-क्.)

"https://sa.wiktionary.org/w/index.php?title=केन्द्र&oldid=497258" इत्यस्माद् प्रतिप्राप्तम्