केरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केरलः, पुं, देशभेदः । मालेओयार इति भाषा । यथा । उग्राः केरलपर्य्यायाः । इति हेमचन्द्रः ॥ वेदयागानधिकारिश्मश्रुधारिम्लेच्छविशेषः । पुरैते क्षत्त्रिया आसन् सगरेणैषां धर्म्मो नाशितः वेशान्यत्वञ्च कृतम् । यथा, -- “निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना । शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ॥ कोलिसर्पा माहिषका दर्व्वाश्चोलाः सकेरलाः । सर्व्वे ते क्षत्त्रियास्तात ! धर्म्मस्तेषां निराकृतः” ॥ इति हरिवंशः । (तथा च रघुवंशे । ४ । ५४ । “भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केरल¦ पु॰ सगरेण म्लेच्छतां प्रापिते

१ क्षत्रियभेदे। तत्कथाहरिवं॰

१४ अ॰(
“ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा। पह्नवांश्चैव निःशेषान् कर्त्तुं व्यवसितः किल। ते बध्य-माना वीरेण सगरेण महात्मना। वशिष्ठं शरणं गत्वा-प्रणिपेतुर्म्मनीषिणम्। वशिष्ठस्त्वथ तान् दृष्ट्वा समयेनमहाद्यतिः। सगरं वारयामास तेषां दत्त्वाऽभयन्तदा। सगरः स्वाम्प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च। धम्मंजघान तेषां वै वेशान्यत्वं चकार ह। अर्द्धं शकानांशिरसो मुण्डयित्वा व्यसर्ज्जयत्। यवनानां शिरः सर्वंकाम्बोजानां तथैव च। पारदा मुक्तकेशाश्च पह्नवाःश्मश्रुधारिणः। निःस्वाध्यायवषट्काराः कृतास्तेनमहात्मना। शका यवनकाम्बोजाः पारदाः पह्नवास्तथा। कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः। सर्व्वेते क्षत्त्रियास्तात! धर्म्मस्तेषां निराकृतः। वशिष्ठवचना-द्राजन्! सगरेणं महात्मना”।

३ तदधिष्ठानदेशभेदे ब॰ व॰। स च दक्षिणस्थः वृ॰ सं॰कूर्म्मविभागे

१४ अ॰।
“दशपुरगोनर्द्दकेरलकाः” दक्षिणस्यामुक्तम् तत्रत्य पर्व्वतनद्यादि रर्घो वर्णितं यथा{??}
“तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः। रामास्त्रोत्सा-रितोऽप्यासीत् सह्यलग्न इवार्णवः। भयोत्सृष्टविभूषाणांतेन केरलयोषिताम। अलकेषु चमूरेणुः चूर्णप्रतिनि-धीकृतः। मुरलामारुतोद्धूतमगमत् कतकं रजः”।

३ होरायां

४ ज्योतिर्ग्रन्थविशेषे च स्त्री गौरा॰ ङीष्शब्दरत्ना॰। केरलज्योतिविद्यायाञ्च सङ्केतविशेषोदि-ग्मात्रं दर्श्यते।
“वर्गवर्ण्णप्रमाणञ्च सस्वरं ताडितं मिथः। पिण्डसंख्या भवेत्तस्य यथाभागैस्तु कल्पना” गर्गसंहिता। अयमर्थः। अ क च ट त प य शा इत्यष्टौ वर्गास्तेषा-मेकादिसंख्या यथा अवर्गे

१ । कवर्गे

२ । चवर्गे

३ । टव-र्गे

४ । तवर्गे

५ । पवर्गे

६ । यवर्गे

७ । शवर्गे

८ । वर्णसंख्या च प्रतिवर्गं भिन्ना यथा अवर्गे

१६ वर्ण्णा यथा[Page2241-b+ 38] अ

१ आ

२ इ

३ ई

४ उ

५ ऊ

६ इत्यादि। कादौ पान्ते वर्गे च पञ्चपञ्चसख्या। यवर्गे

४ शवर्गे च

४ । एवं च दाडिमफलनामप्रश्नेदकारस्य तवर्गत्वात् वर्गसंख्या

५ वर्ण्णसंख्या

३ मिलि-त्वा

८ । डस्य वर्गसंख्या

४ वर्ण्णसंख्या

३ मिलित्वा

७ । मस्य वर्गसंख्या

६ वर्णसंख्या

५ मिलित्वा

११ एवं वर्गवर्ण-संख्या

२६ । दाडिमपदे आ इ अ इति स्वरत्रययुक्तेअवर्गसंख्या

१ आरूपसंख्या

२ मिलित्वा

३ एवं इ

४ अ

२ । मिलित्वा नवसंख्या तथा समष्टौ

३५ । पश्चात्यथोक्तक्रिया कार्य्या। प्रश्नशब्दे तद्गणनादि फलं चवक्ष्यते। क्वचित् स्वरसंख्यामनादाय अन्यथा सङ्केतोदर्शितो यथा।
“कादयष्टादयोऽङ्काः स्युः पाद्याःपञ्च तथा मताः। यादयोऽष्टौ ङनां शून्यं गणकैःपरिकीर्त्तितम्” इत्युक्तिमनुरुध्य कालमा॰
“सौरवा-र्हस्पत्यसावनशशधरनाक्षत्रिकाः क्रमेण। मातुलपाता-लातुलवितुलविमलवरदाश्च संवत्साराः षञ्च” आयु-र्वेदवाक्ये
“गणकप्रसिद्धयाक्षरसंख्यया मातुलशब्दःपञ्चषष्ट्यधिकशतत्रयमाचष्टे तावद्दिवसपरिमितः कालःसौरः। पातालशब्द एकषष्ठ्यधिकशतत्रयमाचष्टे तावद्दि-वसपरिमितः वार्हस्पत्यः। अतुलशब्दः षष्ट्यधिकशतत्रयमाचष्टे तावद्दिवसपरिमितः सावनः। विमलशब्दःश्रतुःपञ्चाशदधिमशतत्रयमाचष्टे तावद्दिनपरिमितश्चान्द्रः,वरदशब्दश्चतुर्विंशत्यधिकशतत्रयमाह तावद्दिवसपरि-मितो नाक्षत्रिकः संवत्सरः” इत्युक्रम्। अस्याय-मर्थः। मातुलशब्दस्य स्वरत्यागे मस्य पकारात् पञ्चमत्वतेन

५ संख्या गृह्यते। तकारस्य टादितः षष्ठत्वेन

६ संख्यालस्य यादो तृतीयत्वेन

३ संख्या अङ्कस्य वामागत्या तेषांयथाक्रमयोजने मातुलशब्दे

३६

५ संख्या निष्पद्यते। एवपातालशब्दे पस्य आद्यत्वात्

१ संख्या तकारस्य टादितःषष्ठत्वात्

६ स ख्या लस्य प्राग्वत्

३ संख्या। तेन पातालश-ब्द

३६

१ संख्या। अतुलशब्दस्य नञादशाकारस्य शून्य-वाचित्वात्॰। तकारस्य

६ संख्या लस्य

३ संख्या। तेन

३६

० संख्या। विमलशब्दे च वस्य यादौ चतुर्थत्वात्

४ संख्या सस्य प्राग्वत्

५ संख्या लस्य

३ संख्या यथास्थानयोजने

३५

४ संख्या। वरदशब्द व

४ र

२ द

३ यथाक्रमयोजन

३२

४ संख्या। ईदृशकेरलसङ्गेतमभि-प्रेत्यैव मन्त्रविशेषपुटितसप्तशताजपस्य एकस्मिन्दिनेकरण्णासामर्थ्ये

३ माहात्म्यात्मकसप्तशत्या दिनावर्शषेषुमाहात्म्यासंख्याविशेषपाठार्थं तदीकायां नागोजीं[Page2242-a+ 38] मद्देन
“पाठोऽयं विफकारः” इत्युक्तम्। तस्यायमाशयःपस्य पादावेकत्वात्

१ संख्या तेन प्रथमदिने

१ माहा-त्म्यं पाठ्यम। ठस्य टादितः द्वितीयत्वात्

२ संख्या तेनद्वितीयदिने द्वे माह्यत्म्ये। यस्य यादावाद्यत्वात्

१ संख्यातेन तृतीयदिने

१ माहात्म्यं पाठ्यम्। वकारस्य यादौ च-तुर्थत्वात्

४ संख्या तेन चतुर्थदिने

४ माहात्म्यानि। फस्यपादौ द्वितीयत्वात्

२ संख्या तेन पञ्चमदिने

२ द्वेमाहात्म्ये। कस्य कादावाद्यसंख्यात्वात्

१ संख्या तेन षष्ठे दिने एक-माहात्म्यम् रस्य यादौ द्वितीयत्वात्

२ संख्या तेन सप्तम-दिने

२ माहात्म्येपाट्ये। एवं सप्तभिर्दिनैः त्रयोदश माहा-त्म्यानि जप्यानीति। केरलोक्तदशा तु दशाशब्दे वक्ष्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केरल¦ m. (-लः) The appellation of a country, Keraladesha or the modern Malabar. f. (-ली)
1. Astronomical science.
2. Astronomical Sas- [Page204-a+ 60] tra or treatise.
3. A Hora or period of time equal to about one hour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केरलः [kēralḥ], (pl.) N. of a country (in the south of India, the modern Malabar) and its inhabitants; Māl.6.19; भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् R.4.54. -ली A woman of the Kerala country; कर्णाटीनां मुषितमुरलीकेरलीहारलीलः (राजेन्द्रकर्णपूरः).

Astronomical science.

A Hora or period of time equal to one hour. -Comp. -जातकम्, -तन्त्रम्, -सिद्धान्तः N. of works.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केरल m. pl. N. of the inhabitants of Malabar MBh. (once केरक, ii , 1173 ) Hariv. R. VarBr2S.

केरल m. ( g. कम्बोजा-दि)the king of the केरलs MBh. iii , 15250

केरल m. N. of a son of आक्रीड(from whom the people of केरलis derived) Hariv. 1836

केरल m. N. of an astronomical treatise L.

केरल m. a होराor period of time equal to about one hour L.

केरल n. N. of the country inhabited by the केरलs MBh. vi , 352.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आण्डिर, after whom came the केरलदेश. Br. III. ७४. 6; M. ४८. 5.
(II)--one of the four sons of जनापिड; with him kingdom of Kerala came into being. वा. ९९. 6. [page१-459+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kerala : m. (pl.): Name of a Janapada and its people.


A. Location: Included by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (draviḍāḥ keralāḥ) 6. 10. 57; Sahadeva subjugated them in his expedition to the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1; (dakṣiṇābhimukho yayau) 2. 28. 8; (dakṣiṇāṁ diśam) 2. 28. 37; lay along the coast (tataḥ samudratīreṇa… puṇḍrān sakeralān) 14. 83. 29.


B. Description of the people: Of pleasing appearance (priyadarśana), having longarms (dīrghabhuja), broad-chest (vyūḍhoraska), red teeth (raktadanta), tall (prāṁśu) 8. 8. 15; they had long hair (dīrghakeśa), wore chaplets (āpīḍin), they put on garments of different colours (nānāvirāgavasana), and smeared their bodies with fragrant powder (gandhacūrṇāvacūrṇita) 8. 8. 16 (Nī. on Bom. Ed. 8. 12. 16: āpīḍinaḥ bhūṣāvantaḥ nānā pṛthak vividharāgāṇi vasanāni yeṣāṁ te); equipped with swords (baddhāsi), holding nooses in hand (pāśahasta), they were capable of forcing back the (enemy's) elephants (vāraṇaprativāraṇa) 8. 8. 17; they liked battles (priyāhava), carried bows and quivers filled with arrows (cāpahasta, kalāpin), fought on foot (patti) 8. 8. 18; their valour was like that of elephants in rut (mattamātaṅgavikrama) 8. 8. 16 and fierce (ghorarūpaparākrama) 8. 8. 18; they were ready to die with their comrades-inarms (samānamṛtyavo rājann anīkasthāḥ parasparam) 8. 8. 17.


C. Epic events:

(1) Sahadeva, in his expedition to the south before the Rājasūya, subjugated them just by sending envoys and made them pay tribute 2. 28. 47-48;

(2) They were hired for war by Pāṇḍavas by paying them large sums (bhṛtā vittena mahatā …oḍrāḥ sakeralāḥ) 8. 8. 15;

(3) After defeating Meghasaṁdhi in Magadha, Arjuna, with the Aśvamedha horse, went along the coast to the Vaṅga, Puṇḍra and Kerala countries (tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān) 14. 83. 29.


_______________________________
*3rd word in left half of page p706_mci (+offset) in original book.

previous page p705_mci .......... next page p707_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kerala : m. (pl.): Name of a Janapada and its people.


A. Location: Included by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā bharatarṣabha) 6. 10. 56, 5; (draviḍāḥ keralāḥ) 6. 10. 57; Sahadeva subjugated them in his expedition to the south (prayayau dakṣiṇāṁ diśam) 2. 28. 1; (dakṣiṇābhimukho yayau) 2. 28. 8; (dakṣiṇāṁ diśam) 2. 28. 37; lay along the coast (tataḥ samudratīreṇa… puṇḍrān sakeralān) 14. 83. 29.


B. Description of the people: Of pleasing appearance (priyadarśana), having longarms (dīrghabhuja), broad-chest (vyūḍhoraska), red teeth (raktadanta), tall (prāṁśu) 8. 8. 15; they had long hair (dīrghakeśa), wore chaplets (āpīḍin), they put on garments of different colours (nānāvirāgavasana), and smeared their bodies with fragrant powder (gandhacūrṇāvacūrṇita) 8. 8. 16 (Nī. on Bom. Ed. 8. 12. 16: āpīḍinaḥ bhūṣāvantaḥ nānā pṛthak vividharāgāṇi vasanāni yeṣāṁ te); equipped with swords (baddhāsi), holding nooses in hand (pāśahasta), they were capable of forcing back the (enemy's) elephants (vāraṇaprativāraṇa) 8. 8. 17; they liked battles (priyāhava), carried bows and quivers filled with arrows (cāpahasta, kalāpin), fought on foot (patti) 8. 8. 18; their valour was like that of elephants in rut (mattamātaṅgavikrama) 8. 8. 16 and fierce (ghorarūpaparākrama) 8. 8. 18; they were ready to die with their comrades-inarms (samānamṛtyavo rājann anīkasthāḥ parasparam) 8. 8. 17.


C. Epic events:

(1) Sahadeva, in his expedition to the south before the Rājasūya, subjugated them just by sending envoys and made them pay tribute 2. 28. 47-48;

(2) They were hired for war by Pāṇḍavas by paying them large sums (bhṛtā vittena mahatā …oḍrāḥ sakeralāḥ) 8. 8. 15;

(3) After defeating Meghasaṁdhi in Magadha, Arjuna, with the Aśvamedha horse, went along the coast to the Vaṅga, Puṇḍra and Kerala countries (tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān) 14. 83. 29.


_______________________________
*3rd word in left half of page p706_mci (+offset) in original book.

previous page p705_mci .......... next page p707_mci

"https://sa.wiktionary.org/w/index.php?title=केरल&oldid=497264" इत्यस्माद् प्रतिप्राप्तम्