सामग्री पर जाएँ

केल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-गत्यर्थे सकं-सेट्-ऋदित् ।) ऋ, अचि- केलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल¦ चालने भ्वा॰ पर॰ सक॰ सेट्। केलति अकेलीत्। चिकेल। केलिः। ऋदित् णिचि अचिकेलत्--त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल¦ r. 1st cl. (ऊ) केलू (केलति)
1. To shake.
2. To go or move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केल लु, a particular high number Buddh. L.

"https://sa.wiktionary.org/w/index.php?title=केल&oldid=497266" इत्यस्माद् प्रतिप्राप्तम्