केलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलिः, पुं स्त्री, (केल् + इन् ।) परीहासः । तत्पर्य्यायः । द्रवः २ क्रीडा ३ लीला ४ नर्म्म ५ । इत्यमरः । १ । ७ । ३२ ॥ (नायिकालङ्कारविशेषः । यथा, एतल्लक्षणं साहित्यदर्पणे । ३ । १२२ । “विहारे सह कान्तेन क्रीडितं केलिरुच्यते” ॥ यथा, भ्रमराष्टके । ४ । “मालत्याः कुसुमेषु येन सततं केलिः कृता हेलया” ॥)

केलिः, स्त्री, (केलति सदा गच्छतीति । “सर्व्वधा- तुभ्य इन्” । इति इन् ।) पृथिवी । इति शब्द- माला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलि स्त्री-पुं।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

1।7।32।2।2

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलि¦ पुंस्त्री॰ केल--इन्।

१ परीहासे, अमरः

२ क्रीडा-यां

३ पृथिव्यां शब्दमाला।
“विहारे सह कान्तेनक्रीडितं केलिरुच्यते” सा॰ द॰ उक्तलक्षणे स्त्रीणांकान्तेन सह

४ विहारक्रीडनरूपे यौवनजालङ्कारे। एवं पुरुषस्य कान्तया सह

५ विहारक्रीडने च।
“उप-चारः क्रिया केलिः स्पर्शो भूषणवाससाम्। सहखद्वास-नञ्चैव सर्व्वं संग्रहणं स्मृतम्” मनुः स्त्रीत्वे वा ङीप्। तत्र पुंस्त्वे
“गोपालानन्वशात् केलीन्” मुग्धबो॰स्त्रीत्वे
“मालत्याः कुसुमेषु येन सततं केली कृताहेलया” भ्रमरा॰
“माद्यन्तः कलयन्तु चूतशिखरे केली-पिकाः पञ्चमम्” सा॰ द॰। उभयत्र
“कुमुदिनीकुल-केलिकलालसः
“भ्रमरा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलि¦ mf. (-लिः-लिः or -ली) Play, sport, pastime, amusement. f. (-लिः) The earth. E. किल् to sport, Unadi affix इ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलिः [kēliḥ], m. f. [केल्-इन्]

Play, sport.

Amorous sport, pastime; केलिचलन्मणिकुण्डल &c. Gīt.1; हरिरिह मुग्ध- वधूनिकरे विलासिनि विलसति केलिपरे ibid; राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ibid; Amaru.8; Pt.1.175; Ms.8.357; Ṛs.4.17; केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि Udb.

Joke, jest, mirth. -लिः f. The earth. -Comp. -कलहः a quarrel in jest or joke.

कला sportive skill, wantonness, amorous address; रतिकेलिकलाभिरधीरम् Gīt.11.

the lute of Sarasvatī. -किलः the confidential companion of the hero of a drama (a kind of विदूषक or buffoon). (-ली) N. of Rati. -किलावती Rati, wife of the god of love. -कीर्णः a camel. -कुञ्चिका a wife's younger sister.-कुपित a. angry in sport; Ve.1.2. -कोषः an actor, a dancer. -गृहम्, -निकेतनम्, -मन्दिरम्, -सदनम् a pleasure-house, a private apartment; मञ्जुतरकुञ्जतलकेलि- सदने प्रविश राधे माधवसमीपम् Gīt.11; Amaru.9 (v. l.)-नागरः a sensualist. -पर a. sportive, wanton, amorous.-पल्वलम् a pleasure-pond; N.1.117. -मुखः joke, sport, pastime. -रङ्गः a pleasure ground. -वनम् A pleasure-garden; निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव Vikr.1.29. -वृक्षः a species of Kadamba tree. -शयनम् a pleasure-couch, sofa; केलिशयनमनुयातम् Gīt.11. -शुषिःf. the earth. -सचिवः a boon companion, confidential friend.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केलि mf. play , sport , amorous sport , pastime , amusement Mn. viii , 357 Mr2icch. etc.

केलि mf. disguise , concealment Gal.

केलि f. the earth L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ब्रह्मधान. Br. III. 7. ९८.

"https://sa.wiktionary.org/w/index.php?title=केलि&oldid=497269" इत्यस्माद् प्रतिप्राप्तम्