केली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केली [kēlī], 1 Play, sport.

Amorous sport; मालत्याः कुसुमेषु येन सततं केली कृता लीलया (भ्रमराष्टकम्). -Comp. -कलितम् amusement, jest, play. -पिकः a cuckoo kept for pleasure. -वनी a pleasure-park, pleasure-grove.-शुकः a parrot kept for pleasure; दूराद् दाडिमबीजशङ्कित- धियः कर्षन्ति केलीशुकाः Kuval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केली f. rarely for केलि(play , sport).

"https://sa.wiktionary.org/w/index.php?title=केली&oldid=497278" इत्यस्माद् प्रतिप्राप्तम्