केव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं-- सकं--सेट्--ऋदित् ।) ङ, केवते । ऋ, अचिकेवत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केव¦ सेवने भ्वा॰ आत्म॰ सक॰ सेट्। केवते अकेविष्ट, चिकेवेऋदित् णिचि अचिकेवत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केव¦ r. 1st cl. (ऋ) केवृ (केवते) To serve.

"https://sa.wiktionary.org/w/index.php?title=केव&oldid=497279" इत्यस्माद् प्रतिप्राप्तम्