केवट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवट¦ पु॰ के जलार्थमवटः अलुक्स॰। जलाधारार्थे गर्त्तरूपेकूपे निघ॰
“मा कीं सं शारि केवटे” ऋ॰

६ ।

५४ ।


“केवटेकूपे” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवटः [kēvaṭḥ], Ved. A hollow, cave; माकीं सं शारि केवटे Rv.6.54.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवट m. a cave , hollow RV. vi , 54 , 7 (See. अवट.)

"https://sa.wiktionary.org/w/index.php?title=केवट&oldid=497280" इत्यस्माद् प्रतिप्राप्तम्