केवल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवलम्, क्ली, (केवृ ङ सेवने + वृषादित्वात् कलच् । यद्वा, के शिरसि मूर्द्ध्वावच्छेदे वलयति । वल् + अच् । अलुक् समासः ।) निर्णीतम् । इत्यमरमेदि- नीकरौ ॥ ज्ञानभेदः । इति विश्वो हेमचन्द्रश्च ॥ (साङ्ख्यकारिकायां यथा, -- “अविपर्य्ययात् वि- शुद्धं केवलमुत्पद्यते ज्ञानम्” ॥) शुद्धम् । (यथा, रघौ २ । ६३ । “न केवलानां पयसां प्रसूति- मवेहि मां कामदुघां प्रसन्नाम्” ॥) कृत्स्नम् । (यथा, रघुवंशे १० । २९ । “केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥) असहायः । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (अद्वितीयः । यथा, कुमारे ५ । ८३ । “न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्” ॥)

केवलः, पुं, कुहनः । इति मेदिनी । (कुम्भकविशेषः । यथा, हटयोगदीपिकायाम् । २ । ७१ । “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः” ॥)

केवलः, त्रि, एकः । (यथा, रघुवंशे । ११ । १९ । “वाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् । विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत्” ॥) कृत्स्नः । इत्यमरमेदिनीकरौ । (यथा, रघुः । १० । २९ । “केवलं स्मरणेनैव पुनासि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल नपुं।

निश्चितम्

समानार्थक:सृष्टि,केवल,ध्रुव,नूनम्,अवश्यम्

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

केवल वि।

एकः

समानार्थक:समान,केवल

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

केवल वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।3।204।1।1

निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः। पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल¦ त्रि॰ केव--सेवने वृषा॰ कल, शिरसि बलयति चुरा॰वल--प्रापणे अच् वा।

१ अद्वितीये असहाये एकमात्रेस्त्रिया
“सज्ञाछन्दसोरेव नित्यम्” ङीप्।
“अथोत इन्द्रःकेवलीर्विशी बलिहृतस्करत्” ऋ॰

१० ।

१७

३ ।


“यथैवताः पुरः केबलीरोपधीरश्नन्ति केबलीरपः पिबन्ति” केवलमेव पयो दुह्रे” श॰ ब्रा॰

१ ।

६ ।

१७ ।

१५
“यथा पुराअमावास्यातः पूर्व्वदिवसे ता गावः केबलीश्चन्द्रानुप्रवेशरहिता ओषधीरपश्चाहारं कृत्वा केबलं चन्द्ररहितमेव पयोद्वह्रे दुहते” भा॰। लोके असंज्ञायां च टाप्।
“सा स्वका-ननभुवं न केवलाम्” रघुः
“किं तया क्रियते लक्ष्म्या[Page2243-a+ 38] या बधूरिव केवला” पञ्चत॰
“नमस्त्रिमूर्त्तये तुभ्यंप्राक् सृष्टेः केवलात्मने” कुमा॰
“निषेदुषी स्थण्डिलएव केबले” कुमा॰
“अविपर्ययाद्विशुद्धं केबलमुतपद्यतेज्ञानम्” सा॰ का॰, क्रियाविशेषणत्वे न॰
“अनन्यगुर्वा-स्तव केन केवलम्” माघः

३ निर्ण्णये ज्ञानभेदे

४ अव-धारणे न॰ मेदि॰
“न केबलं सद्मनि मागधीपतेः” रघुःसद्मन्येवेत्यर्थः एवं सर्वत्र केवलार्थान्वितावधारणं बो-ध्यम्। ज्ञानभेदश्च प्रागुक्त सा॰ का॰ वाक्योक्तः।

५ कुहनेपु॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल¦ mfn. (-लः-ला or -ली-लं)
1. One, alone, only.
2. All, entire, whole. m. (-लः) An envious or selfish man. n. adv. (-लं)
1. Absolutely, certainly.
2. Only, alone. Subst.
3. A species of knowledge, that of the unity of spirit. E. केव् to sprinkle, कल aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल [kēvala], a. [केव् सेवने वृषा˚ कल]

Peculiar, exclusive, uncommon; किं तया क्रियते लक्ष्म्या या वधूरिव केवला Pt.2.134.

Alone, mere, sole, only, isolated; स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि R.8.5; न केवलानां पयसां प्रसूति- मवेहि मां कामदुघां प्रसन्नाम् 2.63;15.1; Ku.2.34.

Whole, entire, absolute, perfect.

Bare, uncovered (as ground); निषेदुषी स्थण्डिल एव केवले Ku.5.12.

Pure, simple, unmingled, unattended (by anything else); कातर्यं केवला नीतिः R.17.47.

Selfish, envious.

ली, लम् The doctrine of absolute unity of spirit and matter.

One of the five types of knowledge according to the Jainas; (श्रुतज्ञान, मतिज्ञान, अवधिज्ञान, मनःपर्ययज्ञान and केवलज्ञान).-ली Astronomical science. -लम् ind. Only, merely, solely, entirely, absolutely, wholly; केवलमिदमेव पृच्छामि K.155; न केवलंअपि not only-but;. वसु तस्य विभोर्न केवलं गुणवत्तापि परप्रयोजना R.8.31; cf. also 3.19;2,31.

Silently, quietly; न हि मे$व्याहृतं कुर्यात्सर्वलोको$पि केवलम् Mb.12.2.28. -Comp. -अद्वैतम् a particular doctrine of अद्वैत. -अन्वयिन् see under अन्वय. -आत्मन् a. one whose essence is absolute unity; नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने Ku.2.4. -ज्ञानम् the highest possible knowledge, (Jaina Phil.). -ज्ञानिन् m. one who has obtained the highest possible knowledge.

द्रव्यम् black pepper.

mere mattar or substance. -ज्ञानम् highest Knowledge; जयन्ति ते जिना येषां केवलज्ञानशालिनाम् Pt.5.12.-नैयायिकः a mere logician (not proficient in any other branch of learning); so ˚वैयाकरण. -व्यतिरेकिन् m. pertaining to only one of the varieties of inference according to न्यायशास्त्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केवल mf( आ, ई)n. ( m. nom. pl. एRV. x , 51 , 9 )( f. ईRV. x , 73 , 6 AV. S3Br. ; आMn. etc. See. Pa1n2. 4-1 , 30 )( n. in comp. Pa1n2. 2-1 , 49 )exclusively one's own (not common to others) RV. AV.

केवल m. alone , only , mere , sole , one , excluding others RV. AV. TS. etc.

केवल m. not connected with anything else , isolated , abstract , absolute

केवल m. simple , pure , uncompounded , unmingled S3Br. etc.

केवल m. entire , whole , all Mn. MBh. etc.

केवल m. selfish , envious L.

केवल m. entirely , wholly , absolutely R. ii , 87 , 23

केवल m. but Ka1d. Hcar.

केवल m. (= निर्णीतम्)certainly , decidedly L.

केवल m. (= केलक)a dancer , tumbler Gal.

केवल m. N. of a prince BhP. ix , 2 , 30

केवल m. N. of a locality( v.l. for लाSee. )

केवल n. the doctrine of the absolute unity of spirit

केवल n. the highest possible knowledge(= केवल-ज्ञान) Jain.

केवल n. N. of a country( v.l. केरल) MBh. vi , 9 , 34.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Nara (Candra-वि। प्।) and father of Bandhumat. भा. IX. 2. ३०; Br. III. 8. ३६; ६१. 9; वा. ८६. १४; Vi. IV. 1. ४२-3.
(II) a deva (Ajita). Br. II. १३. ९४; वा. ३१. 7.
(III)--a pupil of याज्ञवल्क्य. Br. II. ३५. २९.
(IV)--the son of सुवृद्धि and father of सुधृति. Vi. IV. 1. ३८-9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KEVALA : A city of ancient India. It is mentioned in Mahābhārata, Vana Parva, Chapter 254, Stanzas 10 and 11 that Karṇa conquered this city.


_______________________________
*4th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केवल&oldid=497281" इत्यस्माद् प्रतिप्राप्तम्