केशरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशरी, [न्] पुं, (केशराः सन्त्यस्य इति इनिः ।) सिंहः । इत्यमरः । २ । ५ । १ ॥ (यथा, रघुवंशे २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्द्धरः केशरिणं ददर्श” ॥) घोटकः । पुन्नागवृक्षः । नागकेशरवृक्षः । इति मेदिनी ॥ वीजपूरकवृक्षः । इति जटाधरः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Ramya) (s.v.) a Mt. in शाकद्वीपम्. वा. ४९. ८४.

"https://sa.wiktionary.org/w/index.php?title=केशरी&oldid=497299" इत्यस्माद् प्रतिप्राप्तम्