केशव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशवः, पुं, (को ब्रह्मा ईशः रुद्रः तौ आत्मनि स्वरूपे वयति प्रलये उपाधिरूपमूर्त्तित्रयं मुक्त्वा एकमात्र- परमात्मस्वरूपेणावतिष्ठते इति । यथा, भागवते २ अध्याये चतुःश्लोक्याम् । “अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् । ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि तद्विद्यादात्मनो मायां यथाभासो यथातमः ॥ यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्व्वत्र सर्व्वदा ॥ एतन्मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्” ॥ तथा, केशं केशिनं वातिं हन्ति । केश + वा + कः । यथा, हरिवंशे । ८० । ६६ । “यस्मात्त्वया हतः केशी तस्मान्मच्छाशनं शृणु । केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।18।2।3

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

केशव पुं।

प्रशस्तकेशः

समानार्थक:केशव,केशिक,केशिन्

2।6।45।2।1

अवटीटोऽवनाटश्चावभ्रटो नतनासिके। केशवः केशिकः केशी वलिनो वलिभः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव¦ त्रि॰। केशाः प्रशस्ताः सन्त्यस्य
“केशाद्वोऽन्यत-रस्माम्” पा॰ व॰।

१ प्रशस्तकेशयुक्ते। केशं--केशिनं वातिहन्ति वा--क।

२ विष्णौ
“यस्मात् त्वया हतः केशीतस्मान्मच्छासनं शृणु। केशवोनाम नाम्ना त्वं ख्यातोलोके भविष्यसि” हरिवं॰

८१ अ॰। कश्च अश्च ईशश्च केशाब्रह्मविष्णुरुद्रा नियम्यतया सन्त्यस्य कश्च ईशश्च केशौपुत्रपौत्रत्वेन स्तोऽस्य वा व, तान् तौ वा वाति गच्छतितथात्व न वा--क वा।

३ परमेश्वरे।
“शम्भोः पितामहोब्रह्मपिता शक्राद्यधीश्वरः” इति पाद्मे तस्य तथात्वो-क्तेः। तदभेदादपि वासुदेवेऽस्य वृत्तिः। अतएव वि-ष्णुस॰
“नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः”
“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” इत्युक्तं तद्भाष्ये च केशवशब्दस्य निरुक्तिद्वयमाश्रित्यनामद्वयं समर्थितम् तत्राद्यवाक्ये
“अभिरूपाः केशायस्यस केशवः कश्च अश्च ईशश्च केशास्त्रिमूर्त्तयस्ते वशेवर्त्तन्ते यस्य स केशवः। केशिबधाद्वा केशवः
“यस्मा-त्त्वयैव दुष्टात्मा हतः केशी जनार्द्दन! तस्मात्केशवनाम्ना त्वं लोके ज्ञैयोभविष्यसीति” विष्णु पु॰” भा॰। द्वितीयवाक्ये
“केशसंज्ञिताः सूर्य्यादिसंक्रान्ताःअंशवस्तद्वत्तया केशवः
“अंशवोये प्रकाशन्ते मम ते के-शसंज्ञिताः सर्व्वज्ञाः। केशवं तस्मात् प्राहुर्मांद्विजसत्तमाः” भारतम्।
“त्रयः केशिनः” इतिश्रुतेःब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञिताः-मत्केशा वसुधातले” इति स्मृतेश्च। आदौ केशशब्दःशक्तिपर्य्ययत्वेन प्रयुक्तः। कोव्रह्मैति समाख्यात ईशोऽहंसर्व्वदेहिनाम्। आवां तवांशसंभूतौ तस्मात् केशवनाम-वान्” हरिवंशोक्तेः” भा॰। तेनास्य बहुधा निरुक्तिः। ज्योतिर्विद्भेदे यस्य जातकादिना नानग्रन्थाः सन्ति। चतुर्विंशतिविष्णुमूर्त्तिमध्ये

५ विष्णुमूर्त्तिभेदे तस्य ध्यानंध्यानशब्दे वक्ष्यते। अलुक्स॰।

६ जलस्थे शवे च
“के-शवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः। रुदन्ति पाण्डवाःसर्व्वेहाहा केशव केशव” विदग्धमु॰ (भेदेयथा तन्त्रसारे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव¦ mfn. (-वः-वा-वं) Having much or handsome hair. m. (-वः)
1. A name of KRISHNA or VISHNU.
2. A plant, commonly Punnaga: see पुन्नाग E. क BRAHMA, and ईश SIVA, व who goes, &c. from वा with ड affix; again केश hair, व who possesses: fine-haired.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव [kēśava], a. [केशाः प्रशस्ताः सन्त्यस्य; केश-व P.V.2.19] Having much, fine or luxuriant hair. -वः An epithet of Viṣṇu; केशव जय जगदीश हरे Gīt.1; केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः Subhās.

The Supreme Being.

The month of मार्गशीर्ष. -Comp. -आयुधः the mango tree. (-धम्) a weapon of Viṣṇu. -आलयः, -आवासः the Aśvattha tree. -दैवज्ञः N. of an astronomer. -स्वामिन् N. of a grammarian.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव mfn. ( Pa1n2. 5-2 , 109 ) having long or much or handsome hair AV. viii , 6 , 23 S3Br. Ka1tyS3r.

केशव m. N. of विष्णुor कृष्णMBh. Hariv. R. etc.

केशव m. (hence) of the month मार्गशीर्षVarBr2S. cv , 14

केशव m. Rottleria tinctoria L.

केशव m. N. of the author of a lexicon called कल्प-द्रु

केशव m. of the author of the द्वैत-परिशिष्ट

केशव m. of the father of गोविन्दand रुचिकर

केशव m. of the father of ब्राह्मand uncle of महेश्वर

केशव m. of the son of विश्व-धरand brother of करि-नाथ

केशव m. of the father of वोप-देव.

केशव शि, etc. See. 1. केश.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is कृष्ण; फलकम्:F1: Br. III. ४२. १९; ७१. २२१; IV. ३४. ७६; M. १६. 1; १७. ३०; २२. 9; ६९. 8; १५०. २२१; १७८. १४ and ३६; १८७. २६; २४५. ३८.फलकम्:/F a resident of प्रयाग; to be prayed, when there is bad omen. फलकम्:F2: M. २४३. १३.फलकम्:/F

(II)--same as विभ्राज hill. M. १२२. १७-18. [page१-460+ ३२]
(III)--a तीर्थम् in Benares. M. १८५. ६८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KEŚAVA : See under Kṛṣṇa.


_______________________________
*3rd word in left half of page 406 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशव पु.
(केश+व, केशाद्वोऽन्यतरस्याम् पा 5.2.1०9) लम्बे बालों वाला मनुष्य, ‘सोमात्क्रीयमाणात् सहितं दक्षिणतः सीसेन परिसुतः क्रयणं केशवात्’ का.श्रौ.सू. 14.1.14 (सम्भवतः वह नपुंसक व्यक्ति, जिससे वाजपेय में सुरा खरीदी जाती है); इसके मुख में लाल ताँबे का खण्ड डाल दिया जाता है, का.श्रौ.सू. 15.5.22. केशवपन

"https://sa.wiktionary.org/w/index.php?title=केशव&oldid=497301" इत्यस्माद् प्रतिप्राप्तम्