केशवपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशवपन/ केश--वपन n. shaving or cutting the hair A1s3vGr2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशवपन न.
(केशस्य वपनम्) दीक्षा के समय पहले आचार्य तदनन्तर नापित द्वारा (बालों को मूंड़ना); बालों को इकट्ठाकर उदुम्बर वृक्ष अथवा दर्भ की जड़ के पास फेंक देते हैं, आप.श्रौ.सू. 1०.8 (उपनयन)

"https://sa.wiktionary.org/w/index.php?title=केशवपन&oldid=497302" इत्यस्माद् प्रतिप्राप्तम्