केशि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशि¦ पु॰

१ दानवभेदे। खसृमः कालवदनः करालः केशिरेवच” हरि वं

२६

३ अ॰।

२ केशिनि दानवे च
“अरिष्टंवृषभं केशिं पूतनां दैत्यदारिकाम्” हरिव॰

४२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशि m. (= शिन्) , N. of an असुरHariv.

केशि (in comp. for केशिन्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura. Vi. V. २९. 4.

"https://sa.wiktionary.org/w/index.php?title=केशि&oldid=497312" इत्यस्माद् प्रतिप्राप्तम्