केशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशी, [न्] त्रि, (प्रशस्ताः केशाः सन्त्यस्य ।) प्रशस्त- केशयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

केशी, [न्] पुं, (केशः सर्व्वज्ञा शक्तिरस्यास्तीति ।) विष्णुः । इति त्रिकाण्डशेषः ॥ दैत्यभेदः । इति मेदिनी ॥ (यथा, हरिवंशे । ८० । ६५ । “यस्मात्त्वया हतः केशी तस्मात् मच्छासनं शृणु । केशवो नाम नाम्ना वै ख्यातो लोके भविष्यषि” ॥ केशाः केसरा सन्त्यस्य ।) सिंहः । इति शब्द- रत्नावली ॥

केशी, स्त्री, (केश + स्त्रियां गौरादित्वात् ङीष् ।) नीली । इति राजनिर्घण्टः ॥ भूतकेशीवृक्षः ॥ अजलोमावृक्षः । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशी¦ स्त्री केश--गौरा॰ ङीष्।

१ नीलीवृक्षे राजनि॰

२ भू-तकेशीवृक्षे

३ अजलोमावृक्षे रत्नमा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशी f. a lock of hair on the crown of the head L.

केशी f. the Indigo plant L.

केशी f. Carpopogon pruriens L.

केशी f. another plant( भूत-केशी) L.

केशी f. N. of दुर्गाL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KEŚĪ I :

1). General information. An Asura. It is mentioned in Mahābhārata, Ādi Parva, Chapter 65 that forty Asuras or Dānavas were born to Kaśyapa, the son of Marīci, and the grandson of Brahmā, by his wife Danu, and that Keśī was one of them.

2). Keśī and Indra. Once a war broke out between the Devas and the Asuras. Disasters befell the Devas. Daityasenā and Devasenā, the daughters of Prajāpati were about to be carried away by Keśī. Daityasenā agreed to accompany him of her own accord, but Devasenā cried aloud. Hearing her cry Devendra rea- ched the spot. A terrible fight ensued and finally the defeated Keśī ran away. (M.B. Vana Parva, Chapter 223).

3). Keśī and Viṣṇu. Once there was a fight which last- ed for thirteen days, between Keśī and Viṣṇu. (M.B. Vana Parva, Chapter 134, Stanza 20).


_______________________________
*1st word in right half of page 406 (+offset) in original book.

KEŚĪ II : A follower of Kaṁsa. This Asura, on the in- struction of Kaṁsa, went to Ambāḍi (Gokula) taking the form of a horse. to kill Śrī Kṛṣṇa. Śrī Kṛṣṇa killed Keśī. It is seen in the Bhāgavata (Malayālam) that Śrī Kṛṣṇa got the name Keśava because he had killed Keśī. (Skandha 10, Keśivadha).


_______________________________
*2nd word in right half of page 406 (+offset) in original book.

KEŚĪ III : In Bhāgavata there is another Keśī who was the son of Vasudeva.

“Pauravī Rohiṇī Bhadrā
Madirā Rocanā Ilā /
Devakīpramukhā āsan
Patnya Ānakadundubheḥ.”


Pauravī, Rohiṇī, Bhadrā, Madirā, Rocanā, Ilā and Devakī were the wives of Vasudeva.

From this statement made in Bhāgavata, Skandha 9, Chapter 24, it is clear that Vasudeva had a number of wives. Kausalyā, who was one of them, was the mother of Keśī. (Bhāgavata, Skandha 9, Chapter 24, Stanza 48).


_______________________________
*3rd word in right half of page 406 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केशी&oldid=497316" इत्यस्माद् प्रतिप्राप्तम्