केस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केस [kēsa] श [ś] रः [rḥ] रम् [ram], (श) रः रम् 1 The mane (as of a lion); न हन्त्यदूरे$पि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः Ṛs.1.14; Ś.7.14.

The filament of a flower; नीपं दृष्ट्वा हरितक- पिशं केसरैरर्धरूढैः Me.21; Ś.6.18; M.2.11; R.4.67; Śi.9.47.

The Bakula tree; रक्ताशोकश्चलकिसलयः केसर- श्चात्र कान्तः Me.8; Ku.3.55.

The fibre (as of a mango fruit).

Saffron.

The hair.

रम् A flower of the Bakula tree; सुरभि- गन्धपराजितकेसरम् R.9.36.

Gold.

Sulphate of iron.-Comp. -अचलः an epithet of the mountain Meru; Bhāg.5.17.6. -अम्लः the citron. -वरम् saffron.

केस [kēsa] श [ś] रिन् [rin], (श) रिन् m. [केश-स-र-इनि]

A lion; अनुहुंकुरुते घनध्वनिं न हि गोमायुरुतानि केसरी Śi.16.25; धनुर्धरः केसरिणं ददर्श R.2.29; Ś.7.3.

The best, excellent, or most prominent of a class (at the end of comp.); cf. कुञ्जर, सिंह &c.

A horse; Mb.12.78.4.

The citron plant.

N. of the father of Hanūmat. -रिणी A lioness; Ks.7.12. -Comp. -सुतः an epithet of Hanūmat.

"https://sa.wiktionary.org/w/index.php?title=केस&oldid=497318" इत्यस्माद् प्रतिप्राप्तम्