कैरव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरवम्, क्ली, (के जले रौति कलनादं करोतीति । रु + अच् केरवः हंसः तत्पुरुषे कृतीत्यलुक् । तस्य प्रियमित्यण् ।) कुमुदम् । श्वेतोत्पलम् । इत्यमरः । १ । १० । ३७ ॥ (यथा, महाभारते १ । १ । ८६ । “पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः । नृबुद्धिकैरवाणाञ्च कृतमेतत् प्रकाशनम्” ॥)

कैरवः, पुं, (कुत्सितो रवो यस्य स एव स्वार्थे अण् । पृषोदरात् औकारस्य ऐकारत्वम् ।) शत्रुः । कितवः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरव नपुं।

शुक्लोत्पलम्

समानार्थक:कुमुद,कैरव

1।10।37।2।3

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च। इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरव¦ न॰ के जले रौति रु--अच् अलुक् स॰ केरवो हंस-स्तस्य प्रियम् अण्।

१ कुमुदे, शुक्लोत्पले, अमरः

२ शत्रौपु॰ कैतवे न॰ मेदि॰।
“जाग्रत्कलं कैरवध्वंसं ह-स्तयते च या सुमनसामुल्लासिनी मानसे” चन्द्रालो॰।
“कस्मै नाथ! समर्प्य कैरवकुलं व्योमान्तमालम्बसे” उद्भ-टः। ततः पुष्करा॰ इनि ङीप्। कैरविणी कुमुदयु-क्तलतायां तत्समूहे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरव¦ m. (-वः)
1. A rogue, a cheat.
2. An enemy. f. (-वी) Moonlight. n. (वं)
1. The white esculent water lily.
2. Fraud, trick. E. केरव here said to mean, a goose, from के in water, and रु to sound, with अप् affix; again, अण् affix, liked by the geese; or किरव a cheat, &c. or कैरव a lotus, and अण् affix, implying identity or resemblance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरवः [kairavḥ], 1 A gambler, cheat, rogue.

An enemy. -वम् The white lotus opening at moonrise; चन्द्रो विकास- यति कैरवचक्रवालम् Bh.2.73; कस्मै नाथ समर्प्य कैरवकुलं व्योमान्त- मालम्बसे Udb. -वी Moonlight. -Comp. -बन्धुः an epithet of the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कैरव m. a gambler , cheat L.

कैरव m. an enemy L.

कैरव m. for कौर्Hariv. 5020

कैरव n. ( g. पुष्करा-दि)the white lotus-flower (blossoming at night) MBh. i , 86 Bhartr2. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=कैरव&oldid=497344" इत्यस्माद् प्रतिप्राप्तम्