कोङ्कण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कणम्, क्ली, (कोङ्कणे भवं कोङ्कणदेशस्थैः कम्म- कारै र्निर्म्मितमिति भावः । “तत्र भवः” । ४ । ३ । ५३ । इत्यण् तस्य लुक् ।) शस्त्रभेदः । इति हेमचन्द्रः ॥

कोङ्कणः, पुं, देशविशेषः । इति विश्वः । कोकण इति भाषा ॥ (यथा, आगमे । “अथाभ्यङ्गं समारभ्य कटिदेशस्य मध्यगे । समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः” ॥ देशोऽयं कूर्म्मविभागे दक्षिणस्यां दिशि वर्त्तते । यथा, महाभारते । ६ । ९ । ५९ । “अथापरे जनपदा दक्षिणा भरतर्षभ” ! । “कौकुट्टकास्तथा चोलाः कोङ्कणा मलवा नराः” ॥ क्वचिदेकवचनत्वमपि दृश्यते । यथा, स्मृतिसंग्रहे । “मालवे गौडदेशे च सिन्धुदेशे च कोङ्कणे । व्रतं चूडां विवाहञ्च वर्ज्जयेत् मकरे गुरौ” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कण¦ पु॰ ब॰ व॰। देशभेदे स च देशः वृ॰ सं॰ कूर्मविभागेदक्षिणस्यामुक्तः
“शिविकफणिकारकोङ्कणामीराः”।
“अथापरे जनपदा दक्षिणा मरतर्षभ!। कौकुट्टकास्तथाचोलाः कोङ्कणा मलवानरा” भा॰ भी॰

९ अ॰। क्वचि-देकत्वम्
“नायं वर्ज्यः कोङ्कणे मागधे च” मु॰ चि॰
“मालवे गौडदेशे च सिन्धदेशे च कोङ्कणे। व्रतं चूडांविवाहश्च वर्ज्जयेन्मकरे गुरौ” पी॰ धा॰। तेषां राजाअण्। कौङ्कण तद्देशनृपे वहुषु तस्य लुक्। तत्रार्येस्वार्थे क
“कुन्तलांश्च तथा वङ्गान् शाल्वान् कोङ्गणकां-स्तथा (विजिथ) हरिवं॰

१४ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कण¦ m. (-णः) The name of a country, Konkan in the peninsula. The hilly strip of land between the Sahyadri and the ocean. n. (-णं) A kind of weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोङ्कण m. pl. N. of a people on the western shore of the Dekhan MBh. vi , 9 , 60 VarBr2S. xiv , 12 Das3. Ra1jat. iv , 159

कोङ्कण n. a kind of weapon L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Koṅkaṇa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (koṅkaṇā mālavāṇakāḥ) 6. 10. 58, 5.


_______________________________
*4th word in left half of page p707_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Koṅkaṇa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56, 5; (koṅkaṇā mālavāṇakāḥ) 6. 10. 58, 5.


_______________________________
*4th word in left half of page p707_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कोङ्कण&oldid=497383" इत्यस्माद् प्रतिप्राप्तम्