कोटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटकः, पुं, (कुट् + कर्त्तरि ण्वुल् ।) गृहकारकः । घरामि इति भाषा । स तु कुम्भकार्य्या गर्भे अट्टालिकाकारस्यौरसजातः । इति ब्रह्मवैवर्त्त पुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटक¦ पुं स्त्री कुट--ल्वुल् जातिभेदे ब्रह्मवै॰ जातिशब्दे विवृतिः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटक¦ mfn. (-कः-की-कं) Who or what curves or bends. m. (-कः) A thatcher, a builder of huts, &c. E. कुट् to be crooked, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटक [kōṭaka], a. Curving, bending.

कः A builder of sheds, thatcher.

A mixed caste (offspring of a mason by a daughter of a potter).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटक m. curving , bending W.

कोटक m. a builder of sheds or huts , thatcher , carpenter (man of mixed caste , son of a mason and of the daughter of a potter) BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=कोटक&oldid=497387" इत्यस्माद् प्रतिप्राप्तम्