कोटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी, स्त्री, (कुट् + “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इतीन् ततो वा ङीष् ।) खड्गादेर- ग्रभागः । इत्यमरटीका ॥ पृक्काशाकम् । इति शब्दरत्नावली । कोटिसङ्ख्या । इति लिङ्गादि- संग्रहटीकायां भरतः ॥ (यथा, महाभारते । ७ । जयद्रथवधपर्व्वणि । ८७ । ३० । “प्रतोदैश्चापकोटीभिर्हूङ्कारैः साधु वाहितैः । कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी स्त्री।

अत्युत्कर्षः

समानार्थक:कोटी

3।3।38।1।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

कोटी स्त्री।

आश्रयः

समानार्थक:विषय,आश्रय,कोटी,निवात,ओकास्

3।3।38।1।1

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी¦ स्त्री॰ कुट--इन् ङीप्। (पिडिङ्ग)

१ शाकभेदे शब्दरत्ना॰

२ कोटिशब्दार्थे च
“प्रतोदैश्चापि कोटीभिर्हुङ्कारैः साधु-वाहितः” भा॰ द्रो॰

८९ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी¦ f. (-टी)
1. The edge or point of a sword.
2. A medicinal plant, (Medicago esculenta.)
3. A Krore, &c.: see कोटि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी f. = कोटि.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटी पु.
कर्ण का आधा (बौ.शु.सू. 3.2); मा.श्रौ.सू. 1०.1.1.8.

"https://sa.wiktionary.org/w/index.php?title=कोटी&oldid=497403" इत्यस्माद् प्रतिप्राप्तम्