कोथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोथः, पुं, (कुथ्यते पूतित्वं गम्यते अनेन । कुथ् पूतित्वे + करणे घञ् ।) नेत्ररोगभेदः । कथो इति भाषा । (कुथ्यति गुदं क्षिणोति । कुथ् कर्त्तरि अच् । गुह्यक्षयकारकभगन्दर रोग- विशेषः । यथा, सुश्रुते । “मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यव- हृतं यदावगाढपुरीषोन्मिश्रमपानेनाधः प्रेरितं असम्यगागतं गुदं क्षिणोति तत्र क्षतनिमित्तः कोथ उपजायते” । भावे घञ् । गलनम् । यथा, तत्रैव । “तस्मिन् क्षते पूयरुधिरावकीर्णमांसकोथे भूमाविव जलसिक्तायां कृमयो जायन्ते” ॥) शटिते मथिते च त्रि । इति मेदिनीकर- हेमचन्द्रौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोथ¦ पु॰ कुथ--पातित्ये वञ्।

१ नेत्ररोगमेदे (कें थो)। कर्त्तरिअच्।

२ गलिते त्रि॰ मेदि॰
“मूढेन मांसलुब्धेन यदस्थिशल्यम-न्नेन सहाभ्यवहृतं यदावगाढपुरीषोन्मिश्रमपानेनाधःप्रेरितमसम्यगागतं गुदं क्षिणोति तत्र क्षतनिमित्तः कोथउपजायते” इति सुश्रुतोक्ते गुह्यक्षयकारके

३ भगन्दररोगोपद्रवमेदे। भावे घञ्।

४ गलने
“तस्मिन् क्षते पूयरुधि-रावकीर्णमांसकोथे भूमाविव जलसिक्तायां कृमयो जाय-न्ते” सुश्रुतः
“तत्र सविषमत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः” सुश्रु॰
“कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम्” (जलम्) सुश्रु॰
“गोशकृत्कोयजा मन्दा, मध्याः कार्ष्ठष्टि-कोद्भवाः” सुश्रु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोथ¦ mfn. (-थः-था-थं)
1. Afflicted with pain.
2. Churned. m. (-थः)
1. In- flamation, and ulceration of the angles of the eyelids.
2. Gan- grene.
3. Churning. E. कुथ् to afflict or be afflicted. affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोथ [kōtha], a. [कुथ्-घञ्]

Afflicted with pain.

Churned.

थः Putrefaction, corruption.

A sore.

Gangrene.

A disease of the eyes.

Churning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोथ mfn. ( कुथ्)" afflicted with pain " or " churned "( शटित, or मथित) L.

कोथ m. putrefaction , corruption Sus3r.

कोथ m. a sore , gangrene Sus3r.

कोथ m. a disease of the eyes (inflammation and ulceration of the angles of the eyelids) L.

कोथ m. churning L.

"https://sa.wiktionary.org/w/index.php?title=कोथ&oldid=497418" इत्यस्माद् प्रतिप्राप्तम्