सामग्री पर जाएँ

कोद्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रवः, पुं, (कु + विच् । कौः सन् द्रवतीति । द्रु + अच् । द्रवः । कौ र्द्रव इति कर्म्मधारयः । केन वायुना द्रवति वा पृषोदरात् पूर्ब्बस्य ओकारा- देशे साधुः ।) धान्यविशेषः । कोदो इति भाषा । तत्पर्य्यायः । कोरदूषः २ । इत्यमरः । २ । ९ । १३ ॥ कुद्रवः ३ । इति तट्टीका ॥ कुद्दालः ४ मदनाग्रकः ५ कोर्द्रवः ६ कोरदुष्कः ७ । इति शब्दरत्नावली ॥ (यथा श्रुतौ । “अयज्ञिया वै कोद्रवाः” ॥) आप च । “कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः । कोद्रवो वातलो ग्राही हिमः पित्तकफापहः । उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । व्रणिनां पथ्यकारकत्वम् । कफपित्त- हरत्वम् । रूक्षत्वम् । मोहकारित्वम् । नूतनस्य तु गुरुत्वञ्च । इति राजनिर्घण्टः ॥ परमग्राहि- त्वम् । वातलत्वम् । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव पुं।

कोद्रवः

समानार्थक:कोरदूष,कोद्रव

2।9।16।2।4

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः। हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव¦ पु॰ कु--विच् कौः सन् द्रवति द्रु--अच् कर्म्म॰। (कोदो)धान्यभेदे अमरः
“कोद्रवोवातलो ग्राही हिमः पित्त-कफापहः” भावप्र॰ तद्गुणाउक्ताः।
“अयज्ञिया वैकोद्रवाः” श्रुतिः।
“अतोऽन्यदपि संग्राह्यं सदृशं धान्य-मात्रकम्। न ग्राह्यं सर्वथा माषवरकादारकोद्रवम्” कात्या॰ श्रौ॰

१ ,

६ ,

८ , सू॰ भा॰ कर्कधृतवाक्यम्। तस्य वैश्वदेवेअग्राह्यता
“पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाच-रेत्। निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्र्य-जेत्” काशी॰

३५ अ॰। तस्याश्राद्धीयता भा॰ अनु॰

४३

६३ श्लोके उक्ता यथा
“अश्राद्धीयानि धान्यानिकोद्रवाः पुलकास्तथा”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव¦ n. (-वं) A species of grain eaten by the poorer people. (Paspalum kora.) E. क wind, उद्रव to go, affix अच्; sown by the wind, or growing wild in many places.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रवः [kōdravḥ], A species of grain eaten by the poor; अश्रा- द्धेयानि धान्यानि कोद्रवाः पुलकास्तथा Mb.13.91.38; छित्त्वा कर्पूर-ण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात् Bh.2.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव m. a species of grain eaten by the poor (Paspalum scrobiculatum) MBh. xiii , 4363 Sus3r. Bhartr2. Ka1tyS3r. Paddh. and Sch.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव न.
एक प्रकार का अनाज (कोदो), श्रौ.को. 1.264; (जिस प्रियड़गु के अनाज का हविर्द्रव्य के रुप में ग्रहण होता है, उसमें कोद्रव एवं उदारवरक का मिश्रण नहीं करना चाहिए)।

"https://sa.wiktionary.org/w/index.php?title=कोद्रव&oldid=497422" इत्यस्माद् प्रतिप्राप्तम्