कोप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोपः, पुं, (कुप्यते इति । कुप् + भावे घञ् ।) क्रोधः । इत्यमरः । १ । ७ । २६ ॥ (यथा, विष्णुपुराणे १ । ११ । १३ । “वत्स ! कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोप पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

1।7।26।1।1

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोप¦ पु॰ कुप--भावे घञ्।

१ क्रोधे कामानाप्तिजे चित्तवृत्ति-भेदे अमरः।
“क्रूधद्र हेर्ष्यासूयार्थानां यं प्रति कोपः” पा॰ बधाद्यनुकूलश्चित्तकृतिभेदः कोपः। अमर्षशब्देविवृतिः।
“पादेन प्रहरन् कोपात्” मनुः।
“मानःकोपः सतु द्वेधा प्रणयेर्ष्यासमुद्भवः। द्वयोः प्रणयम नःस्यात् प्रमोदे सुमहत्यपि। प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना” सा॰ द॰ उक्ते शृङ्गाररसाङ्गे

२ प्रणयकोपे च
“अपकह्ररिणि चेत् कोपः कोपे कोपः कथं नहि। धर्म्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि” नीतिसा॰।
“रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः। विवेकिनःकुतः कोपः स्वदेहावयवेष्विवेति”

३ धातुवैषम्यकारिदोषाणांविकारभेदे सुश्रु॰
“तत्र एते स्वभावत एव दोषाणां सञ्च-यप्रकोपप्रशमप्रतीकारहेतवः” शारीराणां विकाराणा-मेष वर्गश्चतुर्विधः। चये कोपे शमे चैव हेतुरुक्तश्चि-कित्सने” सुश्रु॰
“स्वदेशे निचिता दोषा अन्यस्मिन्कोपमागताः” सुश्रु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोप¦ m. (-पः)
1. Wrath, rage.
2. Morbid irritation or disorder of the humours of the body. E. कुप् to be angry, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोप [kōpa], and other derived words see under कुप्.

कोपः [kōpḥ], [कुप्-भावे घञ्]

Anger, wrath, passion; कोपं न गच्छति नितान्तबलो$पि नागः Pt.1.123; न त्वया कोपः कार्यः do not be angry.

(In medicine) Morbid irritation or disorder of the humours of the body; i. e. पित्तकोप, वातकोप. &c. -Comp. -आकुल, -आविष्ट a. enraged, furious.

क्रमः an angry or passionate man.

the course of anger. -जन्मन् produced by wrath or anger; बलवानपि कोपजन्मनः Ki.2.37. -दीप्त, -ज्वलित a. inflamed with anger.

पदम् cause of anger.

pretended anger.-वशः subjection to anger. -वेगः violence, fury of anger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोप m. ( कुप्)morbid irritation or disorder of the humors of the body Sus3r.

कोप m. fury (of fire , arms , war , etc. ) VarBr2S. VarBr2.

कोप m. passion , wrath , anger , rage (with loc. gen. , प्रति, or उपरि, or ifc. ) Mn. iii , 230 and viii , 280 MBh. etc. (rarely pl. Hit. ; ifc. f( आ). Ma1lav. ; स-कोप, " enraged " Pan5cat. ; स-कोपम्, " angrily " Pan5cat. Hit. )

कोप m. the state of being in contradiction with , incompatibleness with Ba1dar. ii , 1 , 26.

"https://sa.wiktionary.org/w/index.php?title=कोप&oldid=497426" इत्यस्माद् प्रतिप्राप्तम्