कोपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोपः, पुं, (कुप्यते इति । कुप् + भावे घञ् ।) क्रोधः । इत्यमरः । १ । ७ । २६ ॥ (यथा, विष्णुपुराणे १ । ११ । १३ । “वत्स ! कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोपः [kōpḥ], [कुप्-भावे घञ्]

Anger, wrath, passion; कोपं न गच्छति नितान्तबलो$पि नागः Pt.1.123; न त्वया कोपः कार्यः do not be angry.

(In medicine) Morbid irritation or disorder of the humours of the body; i. e. पित्तकोप, वातकोप. &c. -Comp. -आकुल, -आविष्ट a. enraged, furious.

क्रमः an angry or passionate man.

the course of anger. -जन्मन् produced by wrath or anger; बलवानपि कोपजन्मनः Ki.2.37. -दीप्त, -ज्वलित a. inflamed with anger.

पदम् cause of anger.

pretended anger.-वशः subjection to anger. -वेगः violence, fury of anger.

"https://sa.wiktionary.org/w/index.php?title=कोपः&oldid=297901" इत्यस्माद् प्रतिप्राप्तम्