कोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोर¦ पु॰ कुल--संस्त्याने अच् लस्य रः।

१ संस्त्यानवति कोरकाकारे सुश्रुतीक्ते देहस्थसन्धिभेदे यथा
“त एते सन्धयोऽष्टविधाः। कोरोदूखलसामुद्गप्रतरतुन्नसे-वनीवायसतुण्डमण्डलशङ्खावर्त्ताः। तेषामङ्गुलिमणि-बन्धगुलफजानुकूर्परेषु कोराः सन्धयः”।
“नाममिरेवा-कृतयः व्याख्याताः”। कुल--घञ्।

२ संस्त्याने पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोर¦ m. (-रः)
1. Union with little or no motion, as that of the fingers with another, amphiarthrosis.
2. A bud. E. कुर sound, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरः [kōrḥ], [कुल् संस्त्याने अच् लस्य-रः Tv.]

A movable joint (as the fingers, the knees &c.).

A bud; cf. कोरक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोर m. ( कुर्)a movable joint (as of the fingers , the knee , etc. ) Sus3r.

कोर m. amphiarthrosis W.

कोर m. a bud W.

"https://sa.wiktionary.org/w/index.php?title=कोर&oldid=497443" इत्यस्माद् प्रतिप्राप्तम्