कोरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरकः, पुं, (कुल संस्त्याने + कर्त्तरि ण्वुल् । लस्य रत्वम् ।) कलिका । इत्यमरः । २ । ४ । १६ ॥ (“कलिका कोरकः पुमान्” इत्यमरवाक्यं प्रायिका- भिप्रायेण इति बोध्यम् । यतः “कोरकं कुट्मलेऽपि- स्यात् कक्कोलकमृणालयोरिति” “कोरकोऽस्त्री कुट्मले स्यादिति” च विश्वमेदिनीकाराभ्यामुक्तम् ॥)

कोरकः, पुं क्ली, (कुल् + ण्वुल् । लस्य रः ।) मुकुलम् । (यथा, माघे । ७ । २६ । “मरुदवनिरुहां रजोवधूभ्यः समुपहरन् विचकार कोरकाणि” ॥) कक्कोलकम् । मृणालम् । इति मेदिनी ॥ चोर- नामगन्धद्रव्यम् । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरक पुं।

अविकसितपुष्पम्

समानार्थक:कलिका,कोरक

2।4।16।1।4

क्षारको जालकं क्लीबे कलिका कोरकः पुमान्. स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम्.।

 : नूतनकलिका, चम्पककलिका

पदार्थ-विभागः : अवयवः

कोरक पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।35।1।5

तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरक¦ पुंन॰ कुल--संस्त्याने ण्वुल् लस्य रः। कलिकायाम्।
“कलिका कोरकः पुमानित्यमरोक्तिः प्रायिकाभिप्राया
“को-रकं कुद्मलेऽपि स्यात् कक्कोलकमृणालयोः” विश्वोक्तेःतेन
“समुपहरन् विचकार कोरकाणि” म्मर्घ क्लीवप्रयोगः
“कोरकोऽस्त्री कुद्मले स्यात्” मेदि॰।

२ कक्कोले

३ मृणाले च विश्वः।

४ चोरनामपन्धद्रव्ये जटाध॰। ततःतारका॰ संजातेऽर्थे इतच्। कोरकित जातमुकुले त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरक¦ mn. (-कः-कं)
1. A bud, unblown flower; any thing partially deve- loped but not full grown.
2. A species of perfume commonly Chor.
3. Another perfume, a berry containing a resinous and fragrant substance: see कक्कोलक
4. The fibres of the stalk of the lotus. E. कुर् to sound, affix वुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरकः [kōrakḥ] कम् [kam], कम् [Uṇ.5.35]

A bud, an unblown flower; संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया Ś.6.4.

(fig.) Anything resembling a bud, i. e. partially opened but not fully developed; राधायाः स्तनकोरकोपरि चलन्नेत्रो हरिः पातु वः Gīt.12.

The fibres of the stalk of a lotus.

A kind of perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोरक mn. ( g. तारका-दि)a bud R. ii , 59 , 8 Sus3r. S3ak.

कोरक mn. ( ifc. Bha1sha1p. Gi1t. xii , 14 )

कोरक mn. the fibres of the stalk of a lotus L.

कोरक mn. a species of perfume (commonly Cor , चोर) L.

कोरक mn. another perfume (a berry containing a resinous and fragrant substance = कक्कोलक) L.

"https://sa.wiktionary.org/w/index.php?title=कोरक&oldid=497444" इत्यस्माद् प्रतिप्राप्तम्