कोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलम्, क्ली, (कुल् अच् गौरादित्वात् ङीष् । कोली तस्याः फलमित्यण् तस्य लुक् “लुक्तद्धितलुकि” । १ । २ । ४९ । इति ङीषो लुक् ।) वदरीफलम् । तत्पर्य्यायः । कुवलम् २ फेनिलम् ३ सौवीरम् ४ वदरम् ५ घोण्टा ६ । इत्यमरः । १ । ४ । ३६ ॥ पिच्छिलम् ७ स्वादु- फलम् ८ वदरीफलम् ९ । इति शब्दरत्नावली ॥ कोकिलम् १० । इति जटाधरः ॥ अपि च । “पुंसि स्त्रियाञ्च कर्कन्धुर्वदरीकोलमित्यपि । फेनिलं कुवलं घोण्टा सौवीरं वदरञ्च तत् ॥ अजाप्रिया कुहा कोलिविषमो भयकण्टकः” ॥ अथ वदरविशेषाणां लक्षणानि गुणाश्च । “पच्यमानं सुमधुरं सौवीरं वदरं महत् । सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् ॥ वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते ॥ कोलन्तु वदरं दाहि रुच्यमुष्णञ्च वातहृत् । कफपित्तकरं चापि गुरु सारकमीरितम् ॥ कर्क्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित्” ॥ इति भावप्रकाशः ॥ वदरादिद्वयं शृगालकोलौ । वदरीसदृशा घोण्टा शृगालकोलिः । यदुक्तम् । “वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते” ॥ इति सुभूतिः ॥ “हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा । शृगालकोलिः कर्कन्धुः” इति । रत्नकोषः ॥ केचित्तु कोलादित्रयं वदरीफले सौवीरादित्रयं शृगाल- कोलावित्याहुः ॥ स्वामी तु “कर्कन्धुर्वदरी कोलि- र्घोण्टा कुवलफेनिलौ । सौवीरं वदरं कोलम्” ॥ इति पठति । तत्राद्यास्त्रयो वृक्षार्थाः अन्ये फलार्था घोण्टा तूभयस्पृगिति व्याचष्टे । “सौवीरं वदरं कोलं वदरीणां फलं मतम्” । इति कोषान्तरञ्च । इति भरतः ॥ * ॥ अस्य गुणः । अम्लत्वम् । वायु- कफनाशित्वञ्च ॥ पक्वस्यास्य गुणाः । वायुपित्त- नाशित्वम् । स्निग्धत्वम् । सुमधुरत्वम् । सारकत्वञ्च ॥ शुष्कस्यास्य गुणः । कफवायुनाशित्वम् । पित्तविरोधि- त्वञ्च ॥ पुरातनस्यास्य गुणाः । श्रमतृष्णानाशित्वम् स्निग्धत्वम् । लघुत्वञ्च ॥ अस्य मज्जगुणः । मधुर- त्वम् । पित्तच्छर्द्दितृष्णानाशित्वञ्च । इति राज- वल्लभः ॥ * ॥ तोलकपरिमाणम् । इति वैद्यक- परिभाषा ॥ (यथा, चरके कल्पस्थाने १२ अः । “शाणौ द्वौ द्रंक्षणं विद्यात् कोलं वदरमेव च” ॥) मरिचम् । इति राजनिर्घण्टः ॥ चव्यम् । इति वैद्यकम् ॥

कोलः, पुं, (कोलति कामपि बाधां न मत्वैव शत्रुं प्रति- धावतीति । कुल + अच् ।) शूकरः । (कोलति प्लवते जले इति ।) प्लवः । इत्यमरः । १ । १० । ११ ॥ भेला माड इत्यादि भाषा । अङ्कपालिः । शनिः । चित्रम् । चिता इति भाषा । (कोलन्ति आलिङ्गन्त्यङ्गान्यत्र । कुल + अधिकरणे हलश्चेति घञ् ।) क्रोडम् । इति मेदिनी । देशविशेषः । इति शब्दरत्नावली ॥ अस्त्रभेदः । इति धरणी ॥ वर्णसङ्करजातिविशेषः । (यथा, हरिवंशे । ३२ । १२३ । “पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिव ! । तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः” ॥) स तु लेटात् तीवरकन्यायां जातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ श्मश्रुधारिम्लेच्छजातिविशेषः । स च पूर्ब्बं क्षत्त्रिय आसीत् सगरराजेनासौ वेदयागादावनधिकारी कृतः । एतद्विवरणं हरि- वंशेः १४ अध्याये द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोल पुं।

तृणादिनिर्मिततरणसाधनम्

समानार्थक:उडुप,प्लव,कोल

1।10।11।1।3

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

कोल नपुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।36।2।4

श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः। कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

कोल पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।1।4

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोल¦ पु॰ कुल--संस्त्याने अच्।

१ शूकरे

२ प्लवे(भेला) अमरः

३ क्रोडे

४ शनिग्रहे

५ चित्रके (चिता)

६ अङ्कपालौ

७ आ-लिङ्गने मेदि॰।

८ देशभेदे पु॰ ब॰ व॰ शब्दरत्ना॰

९ । अस्त्रभेदे पु॰धर॰
“नेटात् धीवरकत्थाजाते

१० जातिभेदे ब्रह्मवै॰ पु॰।

११ नृपभेदे
“करुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः। पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः। तेषां जन-पदाःस्फीताः पाण्ड्याः कोलाः सकेरलाः” हरिवं॰

३३ अ॰।

१२ मरिचे न॰ राजनि॰

१३ चव्ये(चै)वैद्य॰।

१४ तोलकपरिमाणे वैद्यकम्।

१५ कर्कन्धूवृक्षे स्त्री॰ गौरा॰ ङीष्। तस्याः फलम् अण् तस्य लुक्।

१६ वदरीफले न॰। कर्कन्धूश-ब्दे विवृतिः
“वदरीसडशाकारोवृक्षः सूक्ष्मफलोभवेत्। अटव्यामेव सा घोण्टा कोलवोण्टेति योच्यते” सूभूतिः
“हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा। शृमाल-कोलिः कर्कन्धूः” रत्नकोषः
“आद्यकोलतुलितप्रका-शनैः”।
“यः कोलतां बल्लवताञ्च बिभ्रत्” मावः। कोल-वृक्षश्च सुश्रुते अम्लवर्गे उक्तः। तच्च वाक्यं

३३

३ पृ॰ दृश्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोल¦ m. (-लः)
1. A hog.
2. A raft, a float.
3. The haunch, the hip or flank.
4. Embracing, an embrace.
5. The planet Sani or SATURN.
6. Plumbago, (Zenlanica &c.)
7. A country, Kalinga, the modern sea coast from Cuttack to Madras.
8. A kind of weapon.
9. An outcast, one of a tribe degraded by SAGARA from the military order.
10. A man of a mixed caste.
11. A barbarian, a Kol, people inhabiting the hills and forests in Central India. n. (-लं)
1. The fruit of the jujube.
2. The weight of one Tola.
3. Black pepper. f. (-ला or -ली)
1. The jujube tree.
2. Long pepper.
3. A kind of pepper, (Piper chavya, Rox.) E. कुल् to accumulate, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोलः [kōlḥ], [कुल् संस्त्याने अच्]

A hog, boar; Y.3.273; Śi.14.43,86.

A raft, boat.

The breast.

The haunch, hip, lap.

An embrace.

The planet Saturn.

An out-cast, one of a degraded tribe.

A barbarian.

N. of a tribe inhabiting the hills in Central India.

लम् The weight of one Tola.

Black pepper.

A kind of berry. -Comp. -अञ्चः N. of the country of the Kaliṅgas. -पुच्छः a heron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोल m. ( g. ज्वला-दि) , a hog(See. क्रोड) Ya1jn5. iii , 273 Vop.

कोल m. a raft DivyA7v. iii

कोल m. the breast , haunch , hip or flank , lap(See. क्रोड) L.

कोल m. an embrace , embracing L.

कोल m. a kind of weapon L.

कोल m. N. of a plant(= चित्र, चित्रक) L.

कोल m. the planet Saturn L.

कोल m. N. of शिवGal.

कोल m. N. of a son of आक्रीडHariv. 1836

कोल m. N. of a degraded warrior-tribe (outcast , one degraded by सगरfrom the military order) Hariv. ( v.l. कोलि-सर्पSee. )

कोल m. a man of a mixed caste BrahmaP.

कोल m. a barbarian , Kol , of a tribe inhabiting the hills in central India W.

कोल mn. the weight of one तोल(= 2 टङ्क[or शाणAsht2a7n3g. ] = 1/2 कर्षS3a1rn3gS. )

कोल mn. Piper Chaba L.

कोल f( आ, ई). the jujube tree L.

कोल n. the fruit of the jujube(See. कुवल) ChUp. vii , 3 , 1 Lalit. Sus3r.

कोल n. black pepper L.

कोल n. the grain of Piper Chaba L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कौशिक and a sage. Br. II. ३२. ११८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kola, another form of Kuvala, the Zizyphus jujuba, is mentioned in the Chāndogya Upaniṣad (vii. 3, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=कोल&oldid=497447" इत्यस्माद् प्रतिप्राप्तम्