कोविद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदः, त्रि, (कुङ् शब्दे विच् कौः वेदः तं वेत्ति जानातीति । विद् + “इगुपधेति” । ३ । १ । ११५ । इति कः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, भागवते । १ । १२ । २९ । “इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धोपचितयः सर्व्वे प्रतिजग्मुः स्वकान् गृहान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविद पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।5।1।6

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविद¦ पु॰ कुङ् शब्दे--विच् कोर्वेदस्तं वेत्ति विद--क।

१ पण्डते

२ विदुषि अमरः
“समीक्ष्यकारिणं प्राज्ञं धर्म्मकामार्थकीविदम्” मनुः।
“आत्मनैव गुणदोषकोविदः”।
“श्रौभमार्गसुखगानकोविदेति च” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविद¦ mfn. (-दः-दा-दं) Wise, learned. E. को who sounds or teaches (the Shastras,) विद divine knowledge from विद् to know, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविद [kōvida], a. Experienced, learned, skilled, wise, proficient (with gen. or loc. but usually in comp.); व्युत्पत्तिरावर्जितकोविदापि Vikr.1.16; गुणदोषकोविदः Śi.14. 54,69; प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् Me.3; Ms.7.26; स्फुटचतुरकथा˚ Mu.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविद/ को-विद mf( आ)n. ( विद्)experienced , skilled , learned in( loc. gen. , or ifc. e.g. अश्वेषु, or अश्वानाम्or अश्व-कोविद, " skilled in horses ") Mn. vii , 26 MBh. R. etc.

कोविद/ को-विद m. pl. N. of the क्षत्रियs in कुश-द्वीपBhP. v , 20 , 16.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a class of people in कुशद्वीप. भा. V. २०. १६.

"https://sa.wiktionary.org/w/index.php?title=कोविद&oldid=497464" इत्यस्माद् प्रतिप्राप्तम्