कोविदार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदारः, पुं, (कुं भुवं विदृणाति विदारयति भूमिं विदार्य्योद्भवतीत्यर्थः । दॄ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् । ततः पृषोदरात् साधुः ।) रक्तकाञ्चनवृक्षः । तत्पर्य्यायः । चमरिकः २ कुद्दालः ३ युगपत्रकः ४ । इत्यमरः । ३ । ४ । २२ ॥ काञ्चनारः ५ कणकारकः ६ कान्तपुष्पः ७ करकः ८ कान्तारः ९ यमलच्छदः १० काञ्चनालः ११ ताम्रपुष्पः १२ कुदारः १३ रक्तकाञ्चनः १४ । इति जटाधरः ॥ विदलः १५ । इति शब्दरत्नावली ॥ अपि च । “काञ्चनालः काञ्चनको गण्डारिः शोणपुष्पकः” ॥ अथ कचनारभेदः । “कोविदारश्चमरिकः कुद्दालो युगपत्रकः । कुण्डली ताम्रपुष्पश्चाश्मान्तकः स्वल्पकेशरी ॥ काञ्चनालो हिमो ग्राही तुवरः श्लेष्मपित्तनुत् । कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः ॥ कोविदारोऽपि तद्वत्स्यात् तयोः पुष्पंलघु स्मृतम् । रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत्” ॥ इति भावप्रकाशः । अस्य गुणाः । कषायत्वम् । संग्राहित्वम् । व्रणरोपणत्वम् ॥ दीपनत्वम् । कफवातमूत्रकृच्छ्रनाशित्वञ्च । इति राजनिर्घण्टः ॥ तत्पुष्पगुणाः । धारकत्वम् । रुचिकारित्वम् । रक्तपित्तरोगे सुपथ्यत्वञ्च । इति राजवल्लभः ॥ (यथा, पाकशास्त्रे । “कोविदारकलिकांतिकोमला तक्रसिद्धतिलतैलपाचिता । हिङ्गुवासकसुवासवासिता वेसवारलुलितातिलोभदा” ॥ पारिजातः । हरिवंशे कोविदारस्य व्युत्पत्ति- कथने एतद्विवृतिर्यथा । १२४ । ७०-७१ । “कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः । कोविदार इति ख्यातस्ततः स मुमहातरुः ॥ मन्दारः कोविदारश्च पारिजातश्च नामभिः । स वृक्षो ज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदार पुं।

कोविदारः

समानार्थक:कोविदार,चमरिक,कुद्दाल,युगपत्रक

2।4।22।2।1

उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः। कोविदारे चमरिकः कुद्दालो युगपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदार¦ पु॰ कुं भूमिं विदृणाति--वि + दॄ--अण् पृषो॰।

१ रक्तकाञ्चनारे (रक्तकाञ्चन)। अमरः।
“कोविदारकलिकाऽतिकोमला तक्रसिद्धतिलतैलपाचिता। हिङ्गु-वासकसुवासवासिता वेसवारलुलिताऽतिलोभदा” पाक-शास्त्रम्। काञ्चनारशब्दे गुणाद्युक्तम्।
“कशेरु कोवि-दारश्च तालकन्दस्तथा विषम्”। श्राद्धेदेयकथने वायुपु॰।
“श्वेतकाञ्चनसवृशः कोविदारः” इति श्राद्धविवेकः।

२ पा-रिजाते च। हरिवं॰

१२

६ अ॰ तड्युत्पत्तिर्दर्शिता यथा
“कोऽप्ययं दारुरित्याहुरजानन्तोयतोजनाः। कोवि-दार इति ख्यातस्तत्त्वतः स महातरुः। सन्दारः कोवि-दारश्च पारिजातश्च नामभिः। स वृक्षो ज्ञायते दिव्योयस्यैतत् कुसुमोत्तमम्” पारिजातहरणे।
“पारि-जातान् कोविदारान् देवदारदुमास्तथा” भा॰ व॰

१५

५ अ॰।{??}यत्र पारिजाताद्भिन्नत्वेन निर्द्देशात रक्तकाञ्चनपरतास्वार्थे कं। रक्तकाञ्वनवृक्षे
“अमन्दैः पिचुमर्द्दैश्च मन्दारैःकोविदारकैः” काशी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदार¦ m. (-रः) A species of ebony, (Bauhinia variegata.) E. कु the earth, दॄ to tear or divide, with वि prefixed deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदारः [kōvidārḥ] रम् [ram], रम् N. of a tree; चित्तं विदारयति कस्य न कोविदारः Ṛs.3.6; U.5.1. कोशः, -शम् (षः, -षम्) [कुश् (ष्) आधारादौ घञ् कर्तरि अच् वा Tv.]

A vessel for holding liquids, a pail.

A bucket, cup.

A vessel in general.

A box, cupboard, drawer, trunk; Rv.6.47.23; स एष कोशो वसुधानस्तस्मिन्विश्वमिदं श्रितम् Ch. Up.3.15.1.

A sheath, scabbard; Ki.17.45.

A case, cover, covering.

A store, mass; ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये Ms.1.99.

A store-room.

A treasury, an apartment where money is kept; Ms.8.419.

Treasure, money, wealth; निःशेषविश्राणितकोषजातम् R.5.1; (fig. also); कोशस्तपसः K.45; कोशपूर्वाः सर्वारम्भाः Kau. A.2.8.

Gold or silver wrought or unwrought.

A dictionary, lexicon, vocabulary.

A closed flower, bud; सुजातयोः पङ्कजकोशयोः श्रियम् R.3.8,13.29; इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार Subhāṣ.

The stone of a fruit.

A pod.

A nut-meg, nut-shell.

The cocoon of a silk-worm; निजलालासमायोगात्कोशं वा कोश- कारकः Y.3.147.

Vulva, the womb.

An egg.

A testicle or the scrotum.

The penis.

A ball, globe.

(In Vedānta phil.) A term for the five (अन्न, प्राण, मनः, विज्ञान, आनन्द) vestures (sheaths or cases) which successively make the body, enshrining the soul.

(In law) A kind of ordeal; the defendant drinks thrice of the water after some idol has been washed in it; cf. Y.2.112.

A house.

A cloud.

The interior of a carriage.

A kind of bandage or ligature (in surgery).

An oath; कोशं चक्रतु- रन्योन्यं सखङ्गौ नृपडामरौ Rāj. T.2.326.

The pericarp of a lotus.

A piece of meat.

A cup used in the ratification of a treaty of peace; देवी कोशमपाययत् Rāj. T.7.8,75,459,492.

शी (षी) A bud.

A seed-vessel.

The beard of corn.

A shoe, sandal (पादुका). -Comp. -अधिपतिः, -अध्यक्षः a treasure, paymaster; (cf. the modern 'minister of finance').

an epithet of Kubera. -अगारः, -रम् a treasurer, store-room.

कारः one who makes scabbards.

a lexicographer.

the silk-worm while in the cocoon; भूमिं च कोशकाराणाम् Rām.4.4.23.

a chrysalis.

sugar-cane. -कारकः a silk-worm. Y.3.147. -कृत् m. a kind of sugar-cane.-गृहम् a treasury, store-room; R.5.29. -ग्रहणम् undergoing an ordeal. -चञ्चुः the (Indian) crane.

नायकः, पालः a treasurer.

An epithet of Kubera. -पेटकः, -कम् a chest in which treasure is kept, coffer.

फलम् a kind of perfume.

a nutmeg. -वारि water used at an ordeal; Ks.119.35,42.-वासिन् m. an animal living in a shell, a chrysalis.-वृद्धिः f.

increase of treasure.

enlargement of the scrotum. -वेश्मन् n. a treasury; भाण्डं च स्थापयामास तदीये कोषवेश्मनि Ks.24.133. -शायिका a clasped knife, knife lying in a sheath. -शुद्धिः f. purification by ordeal. -स्कृm. a silk-worm; त्यजेत कोशस्कृदिवेहमानः Bhāg.7.6.13. -स्थa. incased, sheathed. (-स्थः) an animal living in a shell (as a snail). -हीन a. deprived of riches, poor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदार/ को-विदार m. " easily to be split " , or " to be split with difficulty " (? See. कुद्दल, कुद्दाल) , Bauhinia variegata Gobh. MBh. R. Sus3r. R2itus.

कोविदार/ को-विदार m. one of the trees of paradise Hariv. 7169 Lalit.

"https://sa.wiktionary.org/w/index.php?title=कोविदार&oldid=497465" इत्यस्माद् प्रतिप्राप्तम्