कोशकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशकारः, पुं, (कोशं करोति त्वक्पत्रादिभि- रात्मानमाच्छादयति । कोश + कृ + अण् ।) इक्षुः । इति शब्दरत्नावली ॥ मूर्द्धन्यमध्योऽप्ययम् ॥ (कोशं करोति स्वमुखलालारूपतन्तुभिरात्मान- मावृणोतीति । कीटविशेषः । गुटिपोका इति भाषा । यथा, भागवते । ६ । १ । ५२ । “कोशकार इवात्मानं कर्म्मणाछाद्य मुह्यति” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश(ष)कार¦ पु॰ कोशं(षं)करोति कृ--ण्वुल् उप॰ स॰।

१ खड्-गाद्यावरणकारके स्त्रियां टाप् सि॰ कौ॰ तस्य पत्नी ङीष्। मुग्धबोधमते ईप्।
“नेरृत्यै कोषकारीम्” यजु॰

३० ।

१४ ।
“खड्गावरणकोश(ष)कारिणीम् स्त्रियम्” वेददी॰।

२ इक्षुभेदे शब्दरत्ना॰। कोषं स्ववेष्टनं तन्तुभिः करोतिकृ--अण्।

३ कींटभेदे (गुटिपोका)।
“संवेष्टमानं बहुभिःमोहात्तन्तुभिरात्मजैः। कोषकारमिवात्मानं वेष्टयन्नाव-वघ्यते” भा॰ शा॰

३३

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशकार¦ m. (-रः) The sugar cane; also कोषकार।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशकार/ कोश--कार m. one who makes scabbards or cases or boxes , etc. R. iv , 40 , 26 ( कौशि-क्Hariv. 12831 )

कोशकार/ कोश--कार m. a compiler of a dictionary , lexicographer Ra1matUp.

कोशकार/ कोश--कार m. the silkworm (or the insect while in its cocoon W. ) KapS. BhP. Ma1rkP.

कोशकार/ कोश--कार m. a chrysalis or pupa W.

कोशकार/ कोश--कार mn. a kind of sugar-cane Sus3r. Bhpr. Ba1lar.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KOŚAKĀRA : See under Niśākara II.


_______________________________
*4th word in right half of page 415 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कोशकार&oldid=497468" इत्यस्माद् प्रतिप्राप्तम्