कोशपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोश(ष)पाल¦ पु॰ कोषं राज्याङ्गघनसंचयं पालयति पालि-अण् उप॰ स॰। कोषरक्षके तल्लणसुक्तं हेमा॰ परि॰ ख॰लक्षणसमुच्चपे।
“घातुवस्त्राजिनादीनां रत्नानां प्रविभा-गवित्। विज्ञाता फल्गुसाराणामसंहार्स्यः शुचिःसदा। निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीत्तितः। आयद्वारेषुसर्व्वेषु घनाध्यक्षसमानराः। व्ययद्व{??}रेषु च तथाकर्त्तव्याः पृथिवीक्षिता। आयव्ययज्ञो लोकज्ञो देशोत्-पत्तिविशारदः। कृताकृतक्षो भृत्यानां ज्ञेयः स्यादर्थरक्ष-कः”।
“निर्यान्तु कोश(प)पालाश्च कुरुक्षेत्राश्रमं प्रति” भा॰ आश्र॰

२२ अ॰। ण्वुल् कोश(ष)पालकोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशपाल/ कोश--पाल m. a treasure-guardian MBh. xv , 612.

"https://sa.wiktionary.org/w/index.php?title=कोशपाल&oldid=497474" इत्यस्माद् प्रतिप्राप्तम्