कोशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशलः, पुं स्त्री, (कुश् + “वृषादित्वात्” उणां । १ । १०८ । कलः बाहुलकात् गुणः ।) अयोध्यानगरी । इति शब्दमाला उणादिकोषश्च । मूर्द्धन्यमध्यो- ऽप्ययम् । (यथा, रामायणे । १ । ५ । ५ । “कोशलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशल¦ mf. (-लः-ला)
1. A man of the city Ayodhya (Oude), or the neighbouring district.
2. The name of a prince. E. कुश् to shine, अल Unadi affix; also कोषल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोशल etc. See. कोसल.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kośala: : See Kosala.


_______________________________
*2nd word in right half of page p707_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kośala: : See Kosala.


_______________________________
*2nd word in right half of page p707_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कोशल&oldid=497478" इत्यस्माद् प्रतिप्राप्तम्