कोष्ठक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठक¦ n, (-कं)
1. A granary
2. A treasury.
3. A brick-trough for watering cattle at. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठकः [kōṣṭhakḥ], 1 A granary.

A surrounding wall.

An apartment; Kau. A.2.4. -कम् A brick trough for watering cattle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठक mn. a receptacle for (in comp. ) Car.

कोष्ठक mn. " a granary , store-room "See. अन्नक्

कोष्ठक n. a treasury W.

कोष्ठक n. a surrounding wall( ifc. ) BhP. iv , 28 , 56

कोष्ठक n. a surrounded field , quarter VarBr2S. AgP. Hcat. ( ifc. f( आ). )

कोष्ठक n. a brick trough for watering cattle W.

कोष्ठक n. N. of a town Buddh. ( DivyA7v. xxix ).

"https://sa.wiktionary.org/w/index.php?title=कोष्ठक&oldid=497504" इत्यस्माद् प्रतिप्राप्तम्