कोष्ठागार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठागार¦ न॰ कोष्ठमगारमिव। धान्यधनादेःस्थापने गृहे(कुठी)
“कोष्ठागारायुधागारदेवतागारभेदकान्” मनुः
“कोष्ठागारं तु ते नित्यं स्फीतं धान्यैः सुसंवृतम्। सदास्तुसत्सु संन्यस्तं धनधान्यपरोभव” भा॰ आ॰

११

९ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठागार¦ m. (-रः)
1. A store.
2. A treasury. E. कोष्ठ, and आगार a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठागार/ कोष्ठा n. a store-room , store Mn. ix , 280 R. etc.

कोष्ठागार/ कोष्ठा n. a treasury W.

कोष्ठागार/ कोष्ठा n. any enclosed space or area

कोष्ठागार/ कोष्ठा n. the lunar mansion मघाVarBr2S.

"https://sa.wiktionary.org/w/index.php?title=कोष्ठागार&oldid=299088" इत्यस्माद् प्रतिप्राप्तम्