कोष्ठागारिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठागारिक¦ त्रि॰ कोष्टागरे भवः तत्र नियुक्तोवा बा॰ ठन्।

१ कोष्ठागारभये।
“अत्यर्थं स्रवति रक्ते कोष्ठागारिकाङ्गारमृत्पिण्डेत्यादि” सुश्रु॰

२ कोष्ठागारे नियुक्ते च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोष्ठागारिक/ कोष्ठा m. " living in store-rooms " , a wasp Sus3r. Bhpr.

कोष्ठागारिक/ कोष्ठा m. a steward DivyA7v. xx.

"https://sa.wiktionary.org/w/index.php?title=कोष्ठागारिक&oldid=497507" इत्यस्माद् प्रतिप्राप्तम्