कौट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटः, पुं, (कुटे गिरौ भवः । “तत्र भवः” । ४ । ३ । ५३ । इत्यण् ।) कुटजवृक्षः । इति भाव- प्रकाशः ॥ (अस्य गुणादयः कुटजशब्दे दर्शनीयाः ॥ कूटे मायायां भवः अण् । कपटसाक्षी ॥ कूट्यां वशीकृतमायायां भव इत्यण् । स्वाधीनतन्त्रः ॥ इति व्युत्पत्तिलभ्योऽर्थः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौट¦ त्रि॰ कूटे अद्रिशृङ्गे भवः उत्सा॰ अञ्।

१ कुटजवृक्षे(कुरची) भावप्र॰ कुट्यां प्रायभवः अण्।

२ स्वतन्त्रेत्रि॰। कूटस्य भावः अण्।

३ मिथ्याकथने

४ मिथ्यासाक्ष्ये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौट¦ mfn. (-टः-टी-टं)
1. Fraudulent, dishonest.
2. Snared, wired.
3. Domestic, homely, home-born, home bred.
4. Independent. n. (-टं) Fraud, falsehood. m. (-टः) A medicinal shrub, &c. कुटज। E. कूट fraud, or कुटि a house, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौट [kauṭa], a. (-टी f.) [कूट-अञ्]

Living in one's own house; hence, independent, free.

Domestic, homely, home-bred.

Fraudulent, dishonest.

Snared.

टः Fraud, falsehood.

Giving false evidence.

A variety of gems; Kau. A.2.11. -Comp. -जः the Kutaja tree. -तक्षः (opp. ग्रामतक्षः) an independent carpenter, one who works at home on his own account and not for the village. -साक्षिन् m. a false witness. -साक्ष्यम् false evidence, perjury; Ms.8.117,122-23;11.56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौट mfn. (fr. कुटि) , living in one's own house , independent , free Pa1n2. 5-4 , 95

कौट m. (= कुट-ज)Wrightia antidysenterica Bhpr. i , 206.

कौट mfn. (fr. कूट) , fraudulent , dishonest

कौट mfn. snared , wired W.

कौट n. fraud , falsehood W.

"https://sa.wiktionary.org/w/index.php?title=कौट&oldid=497524" इत्यस्माद् प्रतिप्राप्तम्