कौटुम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्ब¦ त्रि॰ कुटम्बं तद्भरणं प्रयोजनमस्य अण्। कुटुम्बभरणोपयोगिद्रव्ये। आहरेदित्यनुवृत्तौ
“अन्यथा कौटु-म्बम्” आश्व॰ गृ॰ सू॰

२ ,

६ ,

१० ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्ब [kauṭumba], a. (-बी f.) [कुटुम्बं तद्भरणं प्रयोजनमस्य अण्] Necessary for the family or household. -बम् Family relationship; Rāj. T.5.396.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्ब mfn. (fr. कुट्) , necessary for the household A1s3vGr2. ii , 6 , 10

कौटुम्ब n. family relationship Ra1jat. v , 395.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौटुम्ब वि.
(कुटम्बस्य इदम् कुटुम्बे भवं वा) (कोई वस्तु) जो गृहस्थ (कुटुम्ब) से सम्बन्ध रखती हो, इसे रथ पर सवार होने के पहले लाना चाहिए, आश्व.गृ.सू. II.6.3०.

"https://sa.wiktionary.org/w/index.php?title=कौटुम्ब&oldid=497532" इत्यस्माद् प्रतिप्राप्तम्