कौणप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणपः, पुं, (कुणपस्त्रिधातुकं शरीरं शवो वा तं भक्षयितुं शीलमस्य । इत्यण् ।) राक्षसः । इत्य- मरः । १ । १ । ६२ ॥ (यथा, महाभारते । १ । १७१ । १४ । “न कौणपाः शृङ्गिणो वा न च देवाञ्जनस्रजः” ॥ वासुकिवंशोद्भवः सर्पविशेषः । यथा, महाभा- रते । १ । ५७ । ५ । “पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः । हिरण्यबाहुः शरणः कक्षकः कालदण्डकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाहने” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणप पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।59।2।2

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणप¦ पु॰ कुणपः शवः भक्ष्यत्वेन विद्यतेऽस्य, अण्कुणपस्तद्भ-क्षणं शीलमस्य ण वा। राक्षसे अमरः
“न कौष्णपाः शृङ्गि-णो वा न देवा नच भा॰ आ॰

१७

० अ॰ मानुषाः” स्त्रियां ङीष्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणप¦ m. (-पः) A Rakshasa or goblin. E. कुणप a corpse, and अण affix; these beings are supposed to eat human flesh.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणपः [kauṇapḥ], A goblin, demon; Mb.1.17.15; Māl.5. साहसी शोणतनयः कोपी कोणपविक्रमः Śiva. B.22.48. -Comp. -दन्तः an epithet of Bhīṣma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौणप mfn. (fr. कुण्,) , coming from corpses Ba1lar.

कौणप m. " feeding upon corpses " , a राक्षसor goblin MBh. i , 6450 S3ak. ( v.l. ) BhP. x , 12 , 29

कौणप m. N. of a नाग(these beings are supposed to eat human flesh) MBh. i , 2147.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAUṆAPA : A serpent born in the family of Vāsuki. This serpent was burnt to death in the Sarpa Sattra (sacrificial fire to kill serpents) of Janamejaya. (M.B. Ādi Parva, Chapter 57, Stanza 6).


_______________________________
*8th word in left half of page 399 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौणप&oldid=497534" इत्यस्माद् प्रतिप्राप्तम्