कौतस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतस्त¦ त्रि॰ कुतस्त्येभवः अण् नि॰ वेदे यलोपः। कुत-स्त्यभवे।
“कौतस्तावध्वर्यू अरिमेजयश्च जनमेऊयश्च” पारा॰ ब्राह्म॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतस्त m. patr. fr. कुतस्तTa1n2d2yaBr. xxv , 15 , 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kautasta, a word occurring once in the dual, is apparently a patronymic of Arimejaya and Janamejaya, two Adhvaryu priests at the snake sacrifice described in the Pañcaviṃśa Brāhmaṇa.[१]

  1. xxv. 15, 3. Cf. Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=कौतस्त&oldid=473252" इत्यस्माद् प्रतिप्राप्तम्