कौतुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुकम्, क्ली, (कुतुक + प्रज्ञादित्वात् स्वार्थे अण् । कुतुकस्य भावः इति युवादित्वात् अण् वा ।) कुतूहलम् इत्यमरः । १ । ७ । ३१ ॥ (यथा, राजतरङ्गिणी । ५ । ३६४ । “चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितामिव ॥) अभिलाषः । (यथा, कथासरित्सागरे । “पश्यन्त्यास्तं नृपं तस्या लज्जाकौतुकयोर्दृशि । अभूदन्योन्यसंमर्द्दो रचयन्त्यां गतागतम्” ॥) उत्सवः । (यथा, भागवते । ४ । ३ । १३ । “कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य्य ! नेङ्गते” ॥) नर्म्म । हर्षः । (यथा, भागवते । १ । १७ । २५ । “इयञ्च भूर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्व्वतः कृतकौतुका” ॥) परस्परायातपङ्गलम् । विवाहसूत्रम् । (यथा, कुमारे । ७ । २ । “वैवाहिकैः कौतुकसंविधानै- र्गृहे गृहे व्यग्रपुरन्ध्रीवर्गम्” ॥) गीतादिभोगः । इति मेदिनी ॥ गीतादिः । भोग- कालः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुक नपुं।

कौतुकम्

समानार्थक:कौतूहल,कौतुक,कुतुक,कुतूहल

1।7।31।1।2

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुक¦ न॰ कुतुकस्य भावः युवादि॰ अण् प्रज्ञा॰ स्वार्थे अण्वा।

१ कुतूहले अमरः। तच्च अद्भुतजिज्ञासातिशयः।
“कौतुकागारमागात्” कुमा॰।

२ मङ्गलार्थहस्तसूत्रेशाश्वतः
“वैवाहिकैः कौतुकप्तंविधानैः” कुमा॰।

३ उत्-सवे

४ अभिलाषे

५ नर्म्मणि

६ हर्षे

७ परम्परायातमङ्गले

८ गीतादिभोगे

९ भोगकाले च हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुक¦ n. (-कं)
1. Eagerness, vehemence, impatience.
2. Joy, pleasure, happiness.
3. Sport, pastime.
4. A festivity.
5. Wish, inclination.
6. Curiosity.
7. Kind or friendly greeting, civility, salutation.
8. The marriage thread or ring.
9. The enjoyment of public diver- sions.
10. Song, dance, shew or spectacle.
11. Season of enjoyment. E. कुतुक, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुकम् [kautukam], [कुतुकस्य भावः अण्]

Desire, curiosity, wish.

Eagerness, vehemence, impatience.

Anything creating curiosity or wonder.

The marriage thread (worn on the wrist); करोयमामुक्तविवाहकौतुकः Ku.5.66; R.8.1.

The ceremony with the marriage thread preceding a marriage; सबाष्पा कौतुकक्रिया Pratijña 4.24.

Festivity, gaiety.

Particularly auspicious festivity, solemn occasion (such as marriage); 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः; प्रस्थान˚ Ś.4; Ku.7.25.

Delight, joy, pleasure, happiness; निवृत्त- नानारसकाव्यकौतुकम् Bh.3.14; ˚रसाः U.6.33; Māl.1.3; U.3.37.

Sport, pastime.

A song, dance, show or spectacle.

Joke, mirth.

Friendly greeting, salutation. -Comp. -अगारः, -रम्, -गृहम् a pleasurehouse; कौतुकागारमागात् Ku.7.94. -उदयम् a kind of the height (of an idol &c.) (cf. उत्सव and उत्सेध); उत्सवे चा- र्धमानेन कौतुकोदयमीरितम् Māna.61.22.

क्रिया, मङ्गलम् a solemn ceremony; उपवासैस्तिथेज्याभिर्व्रतकौतुकमङ्गले । लभन्ते मातरो गर्भान् ... Mb.12.7.14;

particularly marriage ceremony; R.11.53. -तोरणः, -णम् a triumphal arch erected on festive occasions; गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् Bhāg.1.11.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुक n. (fr. कुत्; g. युवा-दि) , curiosity , interest in anything , vehement desire for( loc. or in comp. ) , eagerness , vehemence impatience Pan5cat. Katha1s. ( ifc. f( आ). )etc.

कौतुक n. anything causing curiosity or admiration or interest , any singular or surprising object , wonder Pan5cat. Katha1s. Vet.

कौतुक n. festivity , gaiety , festival , show , solemn ceremony ( esp. the ceremony with the marriage-thread or necklace preceding a marriage) Kum. Das3. Bhartr2. BhP. etc.

कौतुक n. the marriage-thread or necklace Katha1s. li , 223

कौतुक n. pleasure , happiness , prosperity BhP. i , 17 , 26

कौतुक n. N. of nine particular substances Hcat. i , 110 , 19 ; ii , 49 , 10

कौतुक n. sport , pastime L.

कौतुक n. public diversion L.

कौतुक n. song , dance , show , spectacle L.

कौतुक n. season of enjoyment L.

कौतुक n. kind or friendly greeting , civility L.

कौतुक n. for amusement , as a relaxation W.

"https://sa.wiktionary.org/w/index.php?title=कौतुक&oldid=497538" इत्यस्माद् प्रतिप्राप्तम्