सामग्री पर जाएँ

कौतुकिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुकिन् [kautukin], a. Festive, gay; विजहार तदुद्यानवनभूमिषु कौतुकी Ks.54.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौतुकिन् mfn. full of curiosity or admiration or interest in anything , vehemently desirous , eager( ifc. ) Katha1s. liv , 52 Sa1h. Prasannar.

कौतुकिन् mfn. festive , gay , jocose W.

"https://sa.wiktionary.org/w/index.php?title=कौतुकिन्&oldid=299979" इत्यस्माद् प्रतिप्राप्तम्