कौपीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीनम्, क्ली, (कूपपतनमर्हतीति । “शालीनकौपीने अघृष्टा कार्य्ययोः” । ५ । २ । २० । इति साधुः ।) पापम् । तत्साधनत्वात् तद्वद्गोप्यत्त्वात् पुरुषलि- ङ्गमपि । तत्सम्बन्धात् तदाच्छादनमपि । इति सि- द्धान्तकौमुदी ॥ अकार्य्यम् । गुह्यदेशः । इत्यमरः ॥ चीरम् । इति मेदिनी ॥ तत्तु मेखलाबद्धपरिधेय- वस्त्रखण्डम् । कपिनी इति भाषा । तत्पर्य्यायः । कच्छा २ कच्छटिका ३ कक्षा ४ धटी ५ । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १३ । २ । “विभृयाद् यद्यसौ वासः कौपीनाच्छादनंपरम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीन नपुं।

अकार्यम्

समानार्थक:कटु,कौपीन

3।3।122।1।1

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

पदार्थ-विभागः : , शेषः

कौपीन नपुं।

गुह्यम्

समानार्थक:कौपीन,अवस्कर

3।3।122।1।1

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीन¦ न॰ कूपे पतनमर्हति खञ् अकार्य्ये नि॰।

१ अकार्य्ये

२ पापे

३ गुह्यप्रदेशे अमरः

४ चीरे त्रिका॰

५ मेखलाबद्धेवस्त्रखण्डे (कप्नी) मेदि॰ तद्धारणेन कूपे पतनात् तस्यतथात्वम्। अकार्य्यवदाच्छाद्यत्वात्

६ पुरुषलिङ्गे शब्दचि॰। तदावरकतया वस्त्रखण्डस्य कौपीनत्वम्।
“कौपीनवन्तःखलु भाग्यवन्तः” पुरा॰
“कौपीनाच्छादनं यावत्तादिच्छे{??}[Page2277-a+ 38] चीवरम्” भा॰ आ॰

९१ अ॰।
“अबलास्वल्पकौपीनाःसुहृदः सत्यजिष्णवः” भा॰ अनु॰

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीन¦ n. (-नं)
1. A small piece of cloth worn over the privities.
2. A privity, a privy part.
3. A wrong or improper act.
4. Sin. E. कूप a well, &c. खञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीनम् [kaupīnam], [कूप-खञ्; see Sk. on शालीनकौपीने अधृष्टाकार्ययोः P.V.2.2]

The pudenda.

A privity, privy part.

A small piece of cloth (usually a small strip worn over the privities; कौपीनं शतखण्डजर्जरतरं कन्था पुनस्ता- दृशी Bh.3.11.

(Hence sometimes) A ragged or tattered garment.

Sin, an improper or wrong act; नाच्छादयति कौपीनं न दंशमशकांपहम् Pt.3.97.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौपीन n. the pudenda , privities MBh. BhP. Pan5cat. Katha1s.

कौपीन n. a small piece of cloth worn over the privities by poor persons Pan5cat. Das3. Bhartr2.

कौपीन n. (= अ-कार्यPa1n2. 5-2 , 20 )a wrong or improper act , sin MBh. v , 2684

कौपीन n. xiii , 2491.

कौपीन See. कौप.

"https://sa.wiktionary.org/w/index.php?title=कौपीन&oldid=497550" इत्यस्माद् प्रतिप्राप्तम्