कौमार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमारम्, क्ली, (कुमारस्य कर्म्म भावो वा । वयोवचन- त्वादञ् ।) कुमारावस्था । (“जातः कुं पृथिवीं पद्भ्यां भारयेत् तत्कुमारकः । इति प्रमाणतो विद्धि कौमारं प्राग्भवाब्दतः” ॥ इत्युक्तावधिके “कौमारं पञ्चमावधि” । इत्यन्ते वयोवस्थाभेदे । सा तु जन्मावधिपञ्चमवर्षपर्य्यन्ता । इत्यर्थः ॥) तन्त्रमते षोडशवर्षपर्य्यन्ता । (यथा, भगवद्गीतायाम् । २ । १३ । “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति” ॥ पुं, कुमारस्य सनत्कुमारस्य इदं अण् सृष्टिभेदः । यथा, “कौमार आर्षः प्राजापत्यो मानव इत्यादि सर्गनामानि” । इति श्रीधरः । तथा च भाग- वते । १ । ३ । ६ । “स एव प्रथमं देवः कौमारं सर्गमाश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितम्” ॥) तद्वति पुं, स्त्री । इति शब्दमाला ॥ अपूर्ब्बपतिं कुमारीं पतिरुपपन्नः “कौमारापूर्ब्बवचने । ४ । २ । १३ । इति द्वितीयान्तादुपयमनकर्त्तर्य्यण्प्रत्य- येन साधुः ॥ अपूर्ब्बपतिकुमारीपतिः । इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमार¦ पु॰ अपूर्ब्बपतिकां कुमारीमुपपन्नः पतिः
“कौमारारापूर्ब्बवचने” पा॰ नि॰। अपूर्ब्बपतिकायाः कुमार्य्या

१ वोढरि। कुमारस्य भावः
“प्राणभृद्वयो वचनत्वात् अञ्।
“जातः कुं पृथिवीं पद्भ्यां मारयेत् स कुमारकः। इतिप्रधानतो विद्धि कौमारं प्राग्भवावदतः” इत्युक्तावधिके
“कौमारं पञ्चमावधि” इत्यन्ते

२ वयोवस्थाभेदे न॰।
“देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा” गीता।
“पिता रक्षति कौमारे भर्त्ता रक्षति यौवने” मनुः। कु-मार एव स्वार्थे अण्।

३ कुमारे शब्दचिन्ता॰। कुमारस्यसनत्कुमारस्येदम् अण्।

४ सर्गभेदे पु॰ स च सर्गः सनत्कुमारादिसर्ज्जनपूर्ब्बकत्वात् तन्नामकः।
“कौमार आर्षःप्राजपत्योमानव इत्यादिसर्गनामानि” श्रीधरः।
“सएवप्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्माब्रह्मचर्य्यमखण्डितम्” भान॰

१ ,

३ ,

७ ,
“वैकारिकस्तु यःप्रोक्तः
“कौमारस्तूभवात्मकः” भाग॰

३ ,

१ ,

२० ,

५ ,

५ कुमारसम्बन्धिनि त्रि॰
“तत्र विद्याव्रतस्नातः कौमारंव्रतमास्थितः” भा॰ व॰

९५ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमार¦ mfn. adj. (-रः-री-रं)
1. Maiden, virgin.
2. Juvenile.
3. Soft, ten- der. f. (-री) One of the seven Matris, the divine mothers or perso- nified energies of the gods; the energy or Sakti of KUMARA or KARTIKEYA. n. (-रं)
1. Youth, childhood, from birth to the age of five.
2. Maidenhood to the age of sixteen. E. कुमार a youth, and अञ् aff.; or कुमार the deity KARTIKEYA, अण् and ङीष् affixes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमार [kaumāra], a. (-री f.) [कुमार-अण्]

Juvenile, youthful, virgin, maidenly (of men and women); कौमारः पतिः a man who marries a virgin; कौमारी भार्या a virgin wife; cf. Mbh. on P.IV.2.13.

Soft, tender.

Belonging to the god of war; Māl.1.1.

Of principal incarnation; स एव प्रथमं देवः कौमारं सर्गमास्थितः Bhāg.1.3.6. -री

The wife of one who has not married another wife.

The Śakti (power) of Kārtikeya.

रम् Childhood (to the age of five).

Maidenhood (to the age of sixteen), virginity; पीता रक्षति कौमारे भर्ता रक्षति यौवने Ms.9.3; देहिनो$- स्मिन् यथा देहे कौमारं यौवनं जरा Bg.2.13. -Comp. -(ब्रह्म) चारिन् a. abstinent, chaste; Ks.66.155. -तन्त्रम् the section of a medical work, treating of the rearing or education of children. -बन्धकी a harlot; Māl.7.-भृत्यम् the rearing and general treatment of children.-राज्यम् the position of an heir-apparent; कौमार (v. l. कुमार) राज्ये जीवस्व Rām.2.58.23. -व्रतः (तम्) a vow of abstinence. -हर a.

marrying or gaining a woman as a girl.

devirginating; यः कौमारहरः स एव हि वरः K. P.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमार mf( ई)n. (fr. कुमार, or रीPa1n2. 4-2 , 13 ), juvenile , youthful , belonging to a youth or young girl , maiden , maidenly , ( कौमार लोक, the youths and girls AV. xii , 3 , 47 ; कौमारी भार्या[ Pat. and Ka1s3. on Pa1n2. 4-2 , 13 ] , " a virgin wife , one who has not had a husband previously " R. ; कौमार पति[ Ka1s3. ; or र भर्तृPat. on Pa1n2. 4-2 , 13 ] , " a man who marries a virgin " Katha1s. cxxvii , 55 ; कौमार व्रत, a vow of abstinence MBh. )

कौमार mf( ई)n. soft , tender W.

कौमार mf( ई)n. relating to the god of war , belonging or peculiar to him , relating to सनत्-कुमारMBh. BhP. Katha1s. ii , 76 Para1s3. Madhus.

कौमार m. the son of a maiden L.

कौमार m. N. of a mountain(See. -पर्वत) MBh. vi , 426

कौमार m. pl. the followers of कुमार's grammar , Praud2h.

कौमार m. a kind of bulbous root ( = वाराही-कन्द) L.

कौमार m. (in music) N. of a रागिणी

कौमार n. childhood , youth (from birth to the age of five) , maidenhood (to the age of sixteen) Mn. ix , 3 MBh. R. etc.

कौमार n. ( ifc. f( आ). ) Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--(sarga) the ninth sarga. Vi. I. 5. २५.
(III)--an अवतार् of Hari. भा. I. 3. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumāra : m. (pl.): Name of a Varṣa.

It is related to the mountain Raivata(ka) (6. 12. 16) in the Śākadvīpa (varṣāṇi teṣu kauravya…raivatasya tu kaumāraḥ) 6. 12. 22, 24.


_______________________________
*1st word in left half of page p709_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumāra : m. (pl.): Name of a Varṣa.

It is related to the mountain Raivata(ka) (6. 12. 16) in the Śākadvīpa (varṣāṇi teṣu kauravya…raivatasya tu kaumāraḥ) 6. 12. 22, 24.


_______________________________
*1st word in left half of page p709_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौमार&oldid=497555" इत्यस्माद् प्रतिप्राप्तम्