सामग्री पर जाएँ

कौमुदी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमुदी, स्त्री, (कुमुदस्य इयं प्रकाशकत्वात् “तस्येदं” । ४ । ३ । १२० । इत्यण् ततो ङीप् ।) ज्योत्स्ना । इत्यमरः । १ । ३ । १६ । (यथा, कुमारे । ४ ३३ । “शशिना सह याति कौमुदी ॥ सह मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि” ॥) उत्सवः । इति धरणी । (यथा, महाभारते १३ पर्व्वणि । “अकालकौमुदीञ्चैव चक्रतुः सार्व्वकालिकीम्” ॥ कौमुदस्य कार्त्तिकमासस्य इयं “तस्येदम्” । ४ । ३ । १२० । इति अण् । ततो ङीप् । यदुक्तम् । “कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् । धातुज्ञैर्नियमैश्चैव तेन सा कौमुदी स्मृता” ॥) कार्त्तिकोत्सवः । स तु कार्त्तिकीपूर्णिमायां कर्त्तव्यः । इति त्रिकाण्डशेषः । कार्त्तिकीपूर्णिमा ॥ आश्विनीपूर्णिमा । इति शब्दरत्नावली । (यथा, -- “आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि । कौमुदी सा समाख्याता कार्य्या लोकविभूतये” ॥ दीपोत्सवतिथिः । यथा, रघुप्रभृतिटीकाकृ- न्मल्लिनाथधृतभविष्योत्तरवचनम् । “कौ मोदन्ते जना यस्यां तेनासौ कौमुदी स्मृता” ॥ कुमुदान्येव कौमुदी । सुदी वा सालुक इति भाषा ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमुदी स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।3।16।2।2

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमुदी¦ स्त्री कुमदस्येयं प्रकाशकत्वात् प्रिया अण् ङीप्।

१ न्योत्लायाम् अमरः।
“शशिना सह याति कौमुदी” [Page2277-b+ 38] कुमा॰

१ तद्वत्प्रकाशिकायाम्
“त्वमस्य लोकस्य च नेत्रकौ-मुदी” कुमा॰ कौमुदस्येवम् अण् ङीप्।
“कुशब्देन महीज्ञेया मुद हर्षे॰ ततोद्वयम्। धातुज्ञैर्नियमैश्चैव तेन सांकौमुदी स्मृता” इत्युक्तायां

२ कार्त्तिकपौर्ण्णमास्यां
“कौमोदन्ते जनायस्यान्नानाभावैः परस्परम्। हृष्टास्तुष्टाःसुखापन्नास्तेन सा कौमुदी मता” इत्युक्तायाम्

३ आश्विनषौर्ण्णमास्याम्
“आश्विने षौर्ण्णगास्यान्तु चरेज्जागरणं निशिकौमुदी सा समाख्याता कार्य्या लोकविभूतये” ति॰ त॰लौङ्गोक्तेः।

४ दीपोत्मवतिथौ दीपोत्वतिथिं प्रकृत्य भवि-ष्योत्तरे
“कौमोदन्ते जनायस्यां तेन सा कौमुदी मता”
“सखीजनोद्वीक्षणकौमुदीमुखम्” रघुः कौमुदी दीपोत्वातिथिः” इति मल्लि॰”

५ उत्सवे धरणिः”

६ कार्त्तिकोत्सवेत्रिका॰। स्वार्थे क। ह्रस्वे कौमुदिका ज्योत्स्नायाम्। संज्ञायां कन्। उमासखीभेदे शब्दरत्ना॰ कुमुद + चतुरर्थ्यांकुमुदा॰ ठक्। कौमुदिक कुमुदसन्निकृष्टदेशादौ त्रि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमुदी [kaumudī], [कुमुदस्येयं प्रकाशकत्वात् अण् ङीष् Tv.]

Moonlight; शशिना सह याति कौमुदी Ku.4.33; शशिनमुपगतेयं कौमुदी मेघमुक्तम् R.6.85; (the word is thus popularly derived: कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता).

Anything serving as moonlight, i. e. causing delight and balmy coolness; त्वं कौमुदी नयनयोरमृतं त्वमङ्गे U.2; त्वमस्य लोकस्य च नेत्रकौमुदी Ku.5.71; या कौमुदी नयनयो- र्भवतः सुजन्मा Māl.1.34; cf. चन्द्रिका.

The full moon day in Kārtika; तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे Mb.13.13.32.

The full moon day in Āśvina.

Festivity (in general).

Particularly, a festive day on which temples, houses &c. are illuminated.

(At the end of titles of works &c.) Elucidation, throwing light on the subject treated; e. g. तर्ककौमुदी, साख्यतत्त्वकौमुदी, सिद्धान्तकौमुदी &c. -Comp. -चारः the day of full moon in the month Āśvina. -तरुः the stick of a lamp. -पतिः the moon. -मुखम् appearance of moonlight; सखीजनोद्वी- क्षणकौमुदीमुखम् R.3.1. -वृक्षः the stick or stand of a lamp.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमुदी f. moonlight , moonshine (from its causing the कुमुदs to blossom ; also Moonlight personified as the wife of चन्द्रor the moon) Ragh. Kum. Bhartr2. etc.

कौमुदी f. elucidation (the word कौमुदीbeing metaphorically used like other words of similar import [See. चन्द्रिका] at the end of grammatical commentaries and other explanatory works to imply that the book so designated throws much light on the subject of which it treats e.g. पदा-र्थ-क्, प्रक्रिया-क्, लघु-क्, वैषम्य-क्, सिद्धा-न्त-क्)

कौमुदी f. the day of full moon in the month कार्त्तिक(sacred to कार्त्तिकेय) , festival in honour of कार्त्तिकेयheld on that day MBh. i , 7648 ; xiii , 6132 PSarv.

कौमुदी f. the day of full moon in the month आश्विनL.

कौमुदी f. a festival in general L.

कौमुदी f. (= कुमुद्-वती)the water-lily (Nymphaea esculenta) BhP. x , 65 , 18

कौमुदी f. a metre (of 2 x 24 syllables)

कौमुदी f. N. of a river S3am2kar.

कौमुदी (f. of दSee. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumudī : f.: The full moon day of the Kaumuda month (i. e. of Kārttika).

One who gives food on the full moon day of the bright half of the month of Kaumuda gets over difficulities and attains immense happiness after death (kaumudyāṁ śuklapakṣe tu yo 'nnadānaṁ karoty uta) 13. 65. 60; also a festival celebrated on that day is called Kaumudī; the demons Sunda and Upasunda, when the two received the boon from Pitāmaha, observed it out of time with their friends and fulfilled every desire of the participant (akālakaumudīṁ caiva cakratuḥ sārvakāmikīm/daityendrau paramaprītau tayoś caiva suhṛjjanaḥ) 1. 201. 29.


_______________________________
*2nd word in left half of page p245_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumudī : f.: The full moon day of the Kaumuda month (i. e. of Kārttika).

One who gives food on the full moon day of the bright half of the month of Kaumuda gets over difficulities and attains immense happiness after death (kaumudyāṁ śuklapakṣe tu yo 'nnadānaṁ karoty uta) 13. 65. 60; also a festival celebrated on that day is called Kaumudī; the demons Sunda and Upasunda, when the two received the boon from Pitāmaha, observed it out of time with their friends and fulfilled every desire of the participant (akālakaumudīṁ caiva cakratuḥ sārvakāmikīm/daityendrau paramaprītau tayoś caiva suhṛjjanaḥ) 1. 201. 29.


_______________________________
*2nd word in left half of page p245_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौमुदी&oldid=497561" इत्यस्माद् प्रतिप्राप्तम्