कौमोदकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी, स्त्री, (कोः पृथिव्याः पालकत्वात् मो- दकः । कुमोदको विष्णुः । तस्येयं इत्यण् ततो ङीप् ।) विष्णुगदा । इत्यमरः । १ । १ । ३० ॥ (यथा, भागवते । ८ । ४ । १९ । “श्रीवत्सं कौस्तुमं मालां गदां कौमोदकीं मम” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी स्त्री।

विष्णुगदा

समानार्थक:कौमोदकी

1।1।28।2।1

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

स्वामी : विष्णुः

सम्बन्धि1 : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी¦ स्त्री कोः पृथिव्याः पालकत्वात् मोदकः कुमोदकोविष्णुः तस्येयम् अण्। विष्णुगदायाम् अमरः
“कौमो-दकी मोदयति स्म चेतः” माघः।
“देवैरनादिवीर्य्यस्य गदातस्यापरे करे। निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमुदकीतिसा” हरि॰

९२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी¦ f. (-की) The club or mace of KRISHNA. E. कुमुदक what gives the earth pleasure, here said to be VISHNU or KRISHNA, affixes अण् and ङीष्; also कौमुदी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी [kaumōdakī] कौमोदी [kaumōdī], कौमोदी N. of the mace of Viṣṇu; Bhāg. 8.4.19; कौमोदकी मोदयति स्म चेतः Śi.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौमोदकी f. (fr. कु-मोदक?) , N. of the club of विष्णुor कृष्ण(given to him by वरुण) MBh. i , 8200 Hariv. BhP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the bludgeon of विष्णु reached कृष्ण on the occasion of the siege of मथुरा. भा. VIII. 4. १९; २०. ३१; X. ५०. ११. [१३]; Vi. V. २२. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumodakī  : f.: Name of a club (gadā) of Hari (Viṣṇu).

It was frightful (ghorā); killer of demons (daityāntakaraṇī); when hurled, it produced sound like a thunderbolt (aśaniniḥsvanā); a weapon of Hari (Viṣṇu), it was given by Varuṇa to Kṛṣṇa to equip him to help Agni burn the Khāṇḍava forest 1. 216. 25; Kṛṣṇa asked his charioteer Dāruka to put it in his chariot when he asked Dāruka to keep the chariot ready for his eventual intervention in the war 7. 56. 32.


_______________________________
*3rd word in left half of page p96_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaumodakī  : f.: Name of a club (gadā) of Hari (Viṣṇu).

It was frightful (ghorā); killer of demons (daityāntakaraṇī); when hurled, it produced sound like a thunderbolt (aśaniniḥsvanā); a weapon of Hari (Viṣṇu), it was given by Varuṇa to Kṛṣṇa to equip him to help Agni burn the Khāṇḍava forest 1. 216. 25; Kṛṣṇa asked his charioteer Dāruka to put it in his chariot when he asked Dāruka to keep the chariot ready for his eventual intervention in the war 7. 56. 32.


_______________________________
*3rd word in left half of page p96_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कौमोदकी&oldid=445044" इत्यस्माद् प्रतिप्राप्तम्