कौलिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलिकः, पुं, (कुलं सूत्रादिकं वयति वस्त्रत्वेनावरणा- दिकं आपादयतीति । ठक् ।) तन्त्रवायः । इति शब्दमाला ॥ (कु कुत्सितं जघन्याचारं लातीति । कुलः दुःशीलः ततः स्वार्थे ठक् ।) पाषण्डः । इति त्रिकाण्डशेषः । (कुलादागतमिति ठक् ।) कुलपर- म्परायाते, त्रि ॥ (यथा, पञ्चतन्त्रे । “वर्जयेत् कौलिकाचारं मित्रं प्राज्ञतरो नरः” ॥ कुले कुलागमे कुलतन्त्रे शिवोक्तशास्त्रे इति यावत् सिद्धः इति ठक् । कुलतन्त्रज्ञः ॥ कौलं कुलधर्म्मं प्रवर्त्तयति तत्त्वज्ञानं शिष्यपरम्परोपदेशेन विस्ता- रयति इति ठक् । कुलधर्म्मप्रवर्त्तकः शिवः ॥ कुलं कुलाचारः प्रयोजनमस्य इति ठक् । ब्रह्मतत्त्वज्ञः । यथा, श्रुतौ । “शन्नः कौलिकः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलिक¦ mfn. (-कः-की-कं) Ancestral, heritable in the family, belonging to it, &c. m. (-कः)
1. A heretic, an impostor.
2. A weaver.
3. A follower of the left hand Sakta ritual. E. कुल race, affix ठक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलिक [kaulika], a. (-की f.) [कलादागतः ठक्]

Belonging to a family.

Customary in a family, ancestral.

कः A weaver; कौलिको विष्णुरूपेण राजकन्यां निषेवते Pt.1.22.

An impostor, a heretic.

A follower of the left hand Śākta ritual.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलिक mfn. belonging to a family or race , ancestral , customary or heritable in a family W.

कौलिक m. a weaver VarBr2S. lxxxvii , 20 Pan5cat.

कौलिक m. a follower of the left-hand शाक्तritual Kula7rn2. Tantras.

कौलिक m. (hence) a heretic L.

कौलिक See. कौल.

"https://sa.wiktionary.org/w/index.php?title=कौलिक&oldid=497576" इत्यस्माद् प्रतिप्राप्तम्