कौलेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलेयः, त्रि, (कुले सत्कुले भवः इति बाहुलकात् ढक् ।) कुलीनः । इति भरतो द्विरूपकोषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलेय¦ त्रि॰ कुले + भवः बा॰ ढक्। सत्कुलीत्पन्ने भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलेय¦ mfn. (-यः-यी-यं)
1. Of a good family, well-born.
2. Of the left hand Sakta sect. E. कुल family, ढक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलेय [kaulēya], a. A pearl obtained in the river near the village मयूर in सिंहल; Kau. A.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलेय mfn. sprung from a noble family Comm. on L.

कौलेय mfn. of the left-hand शाक्तsect W.

कौलेय m. " a domestic animal " i.e. " a dog "See. -कुटुम्बिनी.

कौलेय लेयकSee. कौल.

"https://sa.wiktionary.org/w/index.php?title=कौलेय&oldid=497579" इत्यस्माद् प्रतिप्राप्तम्