कौश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशम्, क्ली, (कुशाः प्राचुर्य्येण भूम्ना वा सन्त्यत्र इत्यण् ।) कान्यकुब्जदेशः । इति हेमचन्द्रः ॥ (कुश + स्वार्थे अण् । कुशद्वीपः । यथा, सिद्धान्तशिरोमणौ । “शाकं ततः शाल्मलमत्र कौशम्” ॥ कोशे भवम् । कृमिकोशोद्भवं पट्टवस्त्रम् । यथा, भागवते । ३ । ४ । ७ । “दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च” ॥ एतदुपलक्षितं कृष्णं अद्राक्षमित्यन्वयः ॥ कुशस्येदं तद्विकारो वा अण् । कुशमयम् । कुश- सम्बन्धि वा । यथा, महाभारते । १३ । १९ । २९ । “तत्र वासाय शयने कौश्ये सुखमुवास ह” ॥ स्त्रियां ङीप् । कौशी । तत्रैव । १३ । ५४ । २१ । “कौश्यां वृष्यां समासीनं जपमानं महाव्रतम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश¦ न॰ कुशाः मूम्ना सन्त्यत्र अण्।

१ कान्यकब्जदेशेहेमच॰। स्वार्येऽण्।

२ कुशशीपे
“शाकं ततः शाल्मलमत्रकौशम्” सि॰ शि॰। कशशब्दे

२१

४५ पृ॰ विवृतिः। [Page2279-b+ 38] कुशस्येदं तद्विकारो वा अण्।

३ कुशसम्बन्धिनि

४ तन्मयेपवित्रादौ।
“तत्र वासाय शयने कौशे सुखमुवास ह” भा॰ अनु॰

१९ अ॰। स्त्रियां ङीप्।
“कौश्यां वृष्यां समा-सीनम्” भा॰ अनु॰

५४ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश¦ mfn. (-शः-शी-शं) Silk, silken. n. (-शं) Kanyakubja or Kanouj the ancient city so called. E. कोश and अण् affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश [kauśa], a. (-शी f.) [कुश-अण्]

Silken; Bhāg.3.4.7.

Made of Kuśa grass. -शम् An epithet of Kānyakubja. कौशलम् (-ल्यम्) [कुशल-अण् ष्यञ् वा P.V.1.124]

Well-being, welfare, happiness, prosperity; वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् Rām.5.34.3.

Skill, skilfulness, cleverness; किमकौशलादुत प्रयोजनापेक्षितया Mu.3; हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः Śi.1.13.

(कौशल्यम्) A pavilion with fortysix pillars; Matsya P. (Ch.27) 5.8; योगः कर्मसु कौशलम् Bg.2.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश mf( ई)n. made of कुशgrass S3Br. v Ka1tyS3r. S3a1n3khS3r. MBh.

कौश m. = कुश-द्वीपVP.

कौश n. ( scil. नगर)" the town of कुश" , N. of कान्यकुब्जL.

कौश mfn. (fr. कोश) , silken BhP. iii , 4 , 7 Buddh. L.

"https://sa.wiktionary.org/w/index.php?title=कौश&oldid=497585" इत्यस्माद् प्रतिप्राप्तम्