कौशल्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या, स्त्री, (कोशलम्य राज्ञोऽपत्यं स्त्री । कोशल + ष्यञ् । यद्वा, कुशलैव स्वार्थे ष्यञ् ।) श्रीराममाता । सा तु कोशलराजकन्या दशरथपत्नी च । इति शब्दरत्नावली । (यथा, रामायणे १ । १६ । २६ । “सोऽन्तःपुरं प्रविश्यैव कौशल्यामिदमब्रवीत्” ॥ कोशले भवाः । तद्देशवामिन्यर्थे ञ्य । कोशल- देशीयाः । अत्र बहुवचनम् । यथा, महाभारते । ६ । ९ । ४० । “मत्स्याः कुशट्टाः कौशल्याः कुन्तयः काशिकोशलाः” ॥ कुशलस्य भावः कर्म्म वा कुशलमेव वा इति ब्राह्मणादित्वात् ष्यञ् । कुशलत्वे, क्ली । यथा, महाभारते । ३ । ४४ । ३० । “पृष्ट्वा कौशल्यमन्योन्यं रथेष्वेवावतस्थिरे” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश(स)ल्या¦ स्त्री कोश(स)लदेशे भवा ञ्यु। कोश(स)लदेशभवायां श्रोराममातरि दशरथपत्नीभेदे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या [kauśalyā], [कोशलदेशे भवा छण्] The eldest wife of Daśaratha and mother of Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या f. See. कौसल्य.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a wife of Vasudeva and mother of केशिन्--see भद्रा। भा. IX. २४. ४८.
(II)--a queen of दशरथ and mother of राम. Br. III. ३७. ३१; IV. ४०. ११२.
(III)--a queen of सात्वत; mother of Bhaja- मान and others; four branches of the line from them are important. M. ४४. ४७. वा. ९६. 1-2.
(IV)--a queen of कृष्ण. M. ४७. १४.
"https://sa.wiktionary.org/w/index.php?title=कौशल्या&oldid=497593" इत्यस्माद् प्रतिप्राप्तम्