कौशिकायनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिकायनि¦ पु॰ कुशिकस्यापत्यम् बा॰ फिञ। यजुर्वेद-वंशब्राह्मणस्थे ऋषिभेदे
“कौशिकायनेः कौशिकायनिः” शत॰ ब्रा॰

१४ ।

५ ।

५ ।

२१

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशिकायनि m. patr. fr. कौशिकN. of a teacher S3Br. xiv , 5 , 5 , 21 and 7 , 3 , 27.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kauśikāyani (‘descendant of Kauśika’) is mentioned as a teacher and a pupil of Ghṛtakauśika in the first two Vaṃśas (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad.[१]

  1. ii. 5, 21;
    iv. 5, 27 (Mādhyaṃdina = ii. 6, 3;
    iv. 6, 3, Kāṇva).
"https://sa.wiktionary.org/w/index.php?title=कौशिकायनि&oldid=473266" इत्यस्माद् प्रतिप्राप्तम्